SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ६२ हुति यच्छत्ति जल ( प ) हइ सेच्छइ सा घर - धम्मह आवइ निच्छइ । छत्तिभग्ग घर छड्डई देवय सासणासुर मिलहिं विहिसेवय ॥ ७० ॥ [ सत्यां च छुप्तौ प्रवर्त्तते स्वेच्छया सा गृह-धर्मस्यापद् निश्चयेन । छुतिभग्ना गृहाणि मुञ्चन्ति देवताः शासनसुरा मुञ्चन्ति विधिसेवकाः ॥ ७० ॥ ] सत्यामपि छुप्तौ स्वेच्छया या प्रवर्त्तते सा निर्धर्मकर्मप्रवृत्ता गृहस्य धर्मस्य चापद् ध्वंसकारणं निश्चयेन । यतः च्छुत्या भग्नास्त्रासिता गृहाणि मुञ्चन्ति देवता भुवन-क्षेत्रदेवताप्रभृतयः शासनसुरा अपि गोमुखप्रभृतयो विधिसेवका अविधिप्रवृत्तौ मुञ्चन्तीत्यर्थः ॥ ७० ॥ पडिकमण वंदइ आउल्ली चित्त धरंति करेइ अभुल्ली । मह मज्झि नवकारु विज्झाय तासु सुहु सम्मत्तु वि रायइ ॥ ७१ ॥ [ प्रतिक्रमणे वन्दनके वाऽऽकुला चित्ते धारयन्ती करोत्यसन्दिग्धा । मनोमध्ये नमस्कारमपि ध्यायति तस्याः सुष्ठु सम्यक्त्वमपि राजते ॥ ७१ ॥ ] सा रजस्वला प्रतिक्रमणे वन्दनके वा वचनाक्षराणि नोच्चारयतीत्यर्थः । चित्त एवाक्षराणि धारयन्ती करोति असन्दिग्धैव मनोमध्य एव नमस्कारमपि ध्यायति । ततस्तस्याः सुष्ठु सम्यक्त्वमपि शोभत इत्यर्थः ॥ ७१ ॥ Jain Education International साव सावयछिंद्दई मग्गइ तिणि सहु जुज्झइ धणबलि वग्गइ । अलिउ वि अप्पाउं सच्चावइ सो समत्तु न केमइ पावइ ॥ ७२ ॥ [ श्रावक : श्रावकच्छिद्राणि मृगयते तेन सह युध्यते धनबलेन वल्गते । १ क. छिन् । २ क उ । [ जिनदत्तसूरिविरचित For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy