SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ५७ उपदेशरसायनरासः ] तस्य गीतार्थाः कथं कारणं विना प्रतिदिनं मिलन्ति कुर्वन्ति पदवन्दनम् ? ॥ ५८ ॥] विना कारणं ' (१)अग्गीयादायन्ने खेत्ते अन्नत्थ ठिइअभावमि' इत्यादिकं सिद्धान्ते निषिद्धं वन्दनाऽऽदिकरणमपि (२) वायाइ नमुक्कारो' इत्यादिकं यत् प्रसिद्धं तस्य साध्वादिसङ्घातस्य गीतार्थाः केन हेतुना कारणं विनाऽपि प्रतिदिनं मिलन्ति ? कुर्वन्ति च पदवन्दनम् ? नैवेत्यर्थः ॥ ५८ ॥ प्रवाहपतितश्च जन:जो असंघु सो संघु पयासह जु जि संघु तसु दुरिण नासइ । जिव रायंध जुवइदेहंगिहिं। चंद कुंद अणहुंति वि लक्खहिं ।। ५९ ॥ [ योऽसङ्घस्तं सचं प्रकाशयति यश्च सङ्घस्तस्माद दरेण नश्यति । यथा रागान्धा युवतिदेहाङ्गेषु चन्द्र-कुन्दादीनसतोऽपि लक्षयन्ति ॥ ५९॥] योऽसङ्घः तं सङ्घमिति प्रकाशयति , यश्च सुसङ्घस्तस्माद् दूरेण नश्यति । किमि त्येवमित्याह-यथा रागान्धा युवतिदेहावयवेषु चन्द्र-कुन्दादीनसतोऽपि लक्षयन्तीत्यर्थः ॥ ५९॥ तिवं दंसणरायंध निरिक्खहि जं न अस्थि तं वत्थु विवक्खहि । ते विवरीयदिहि सिवसुक्खई पाविहिं सुमिर्णि वि कह पच्चक्खई ? ॥ ६ ॥ [ तथा दर्शनरागान्धा निरीक्षन्ते यद् नास्ति तद् वस्तु विवक्षन्ति । ते विपरीतदृष्टयः शिवसौख्यानि प्राप्नुवन्ति स्वप्नेऽपि कथं प्रत्यक्षेण ? ॥ ६० ॥] तथा वेषमात्रमेव प्रमाणमिति दर्शनरागान्धा निरीक्षन्ते । तथा च यदसङ्के सङ्घत्वं नास्ति, तमपि पदार्थ विशेषेण पश्यन्ति । ते विपरीतदृष्टयः शिवसौख्यानि प्राप्नुवन्ति स्वप्नेऽपि नैव, कथं पुनः प्रत्यक्षेणेत्यर्थः ॥ ६ ॥ (१) अग्न्याद्याकीणे क्षेत्रेऽन्यत्र स्थित्यभावे । ( २ ) वाचा नमस्कारः ।। १ ख. ग, यमसंघ । २ ग. नेव । ३ ख, ग. °हिं । ४ ख. ग. °णे। ५ ख. ग. ई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy