SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ५६ गुणविहृणु संघाउ कहिज्जइ लोअपवाहनईए जो निज्जइ ॥ ५६ ॥ [ द्रव्य-क्षेत्र - कालस्थित्या वर्त गुणिमत्सरं कुर्वन् न निवर्तते । गुणविहीनः सङ्घातः कथ्यते लोकप्रवाहनद्या यो नीयते ॥ ५६ ॥ ] द्रव्य-क्षेत्र - कालस्थित्या तदनुसारेण वर्तते । गुणिषु च मत्सरं न करोत्येव । कदाचित् कुकर्म्मवशात् तत्करणेऽपि तत्रैव न स्थिरतराशयो भवति । अथ दुःसवस्वरूपमाह – गुणविहीनो बहुजनोऽपि सङ्घात एव कथ्यते लोकप्रवाहनद्या यो नीयत इत्यर्थः ॥ ५६ ॥ Jain Education International [ जिनदत्तसूरिविरचित तथा जुत्ताजुत्तु वियारु न रुच्चइ जसु जं भावइ तं तिण वुच्चइ | अविवेहिं सुविसंघु भणिज्जइ परं गtयत्थिहिं वि मन्निज्जइ ? ॥ ५७ ॥ [ युक्तायुक्तविचारो न रोचते यस्य यद् भाति तत् तेनोच्यते । अविवेकिभिः सोऽपि सङ्घो भण्य परं गीतार्थैः कथं मन्यते ? ॥ ५७ ॥ ] युक्तायुक्तविचारो यस्मै न रोचते, तत्सङ्घातमध्ये च यस्य यद् भात्ययुक्तमपि तत् तेनोच्यते । अविवेकिभिः सोऽपि सङ्घो भण्यते, परं गीतार्थैः कथमसौ सङ्घत्वेन मन्यते ? निर्गुणत्वादित्यर्थः ॥ ५७ ॥ विणु कारण सिद्धंति निसिद्धर वंदनाइकरण विजु पसिद्धउ । तसु गीयत्थ के कारण विणु पइदिणु मिलहिं करहिं पयवंदणु ? ॥ ५८ ॥ [ विना कारणं सिद्धान्ते निषिद्धं वन्दनाऽऽदिकरणमपि यत् प्रसिद्धम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy