SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ५८ अथ श्राद्ध शिक्षामाददम्म लिंति साहम्मिय- संतिय अवरुप्परु झंगति न दिति य । विधि मह खिंस मेहंति य लोयमज्झ झडंति करंति य ॥ ६१ ॥ [ द्रम्मान् लान्ति साधार्मिकसत्कान् परस्परं कलहायन्ते न ददति च । ते विधिधर्मस्य खिंसां महतीं च लोकमध्ये कलहायमानाः कुर्वन्ति च ॥ ६१ ॥ ] ये लोभाभिभूताः सन्तो द्रम्मान् गृह्णन्ति साधर्मिकसत्कान् । ततः परस्परं कलहायन्ते, न ददति । ते विधिधर्मस्य खिंसां जुगुप्साविशेषं महतीं लोकमध्ये कलहायमानाश्च कुर्वन्तीत्यर्थः ॥ ६१ ॥ एवं च सतिजिणपवयण - अपभावण वैड्डी तर सम्मत्तह वत्तवि बुड्डी | जुत्तिहि देवदतं भज्जइ हुंडं मग्गड़ तो वि न दिज्जइ ॥ ६२ ॥ [ जिनप्रवचनाप्रभावना महती ततः सम्यक्त्वस्य वार्ताऽपि नष्टा । युक्त्या देवद्रव्यं तद् भज्यते सत् मार्गयति तथापि न दीयते ॥ ६२ ॥ ] जिनप्रवचनस्याप्रभावना महती । ततोऽप्रभावनायाः सकाशात् सम्यक्त्वस्य प्रभावनाव्यङ्ग्यस्य वार्त्ताऽपि समुद्रपतितरत्नमिव नष्टा । किमिति सम्यक्त्वं नश्यतीत्याह - युक्त्या विचारेण देवद्रव्यं तद् भज्यते । यतः साधर्मिकद्रव्यं सप्तक्षेत्रया - मुपयुज्यते, तत्र च जिनभवन- बिम्बादिकमस्ति । ततः साधर्मिकद्रव्यभङ्गे परमार्थतो जिंनभवन- बिम्बादिद्रव्यभङ्गः क्रियत इति भावः । गृहे सदपि तस्य मार्गयतोऽपि तथापि यदि न दीयत इत्यर्थः ॥ ६२ ॥ बेट्टा बेट्टी परिणाविज्जहिं विसमाणधम्म - घरि दिज्जहिं । Jain Education International [ जिनदत्तसूरिविरचित १ ख. ग. ज्झ । २ ख. ग. महिंति । ३ ख. ग. वडी । ४ क. तउ । ५ ख. ग. समुद्रे प' । ६ क. जिनबिंबा' । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy