SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायनरासः ] ५३ एइ वि जइ तरंति भवसायरु ता अणुवत्तउ निच्चु वि सायरु || ४९ ॥ [ आत्मानमनल्पमपि न स बहु मन्यते स्तोकगुणमपि परं प्रेक्ष्य वर्णयति । एतेऽपि यदि तरन्ति भवसागरं ततोऽनुवर्तयामि नित्यमपि सादरम् ॥ ४९ ॥ ] आत्मानमनल्पमपि बहुगुणत्वेन महान्तमपि नासौ बहु मन्यते । स्तोकगुणमपि परं प्रेक्ष्य वर्णयति उपबृंहयति । चिन्तयति चैतेऽपि यदि तरन्ति भवसागरं ततोऽनुवर्त्तयामि सादरं पश्यामि नित्यमित्यर्थः ॥ ४९ ॥ जुगुपहाणु गुरु इउ परि चिंतइ तं - मूलि वितं-मण सु निर्कितई । लोउ लोयवत्ताणइ भग्गड तासु न दंसणु पिच्छइ नग्गर ।। ५० ।। [ युगप्रधानो गुरुरेतदेव चिन्तयति तन्मूलेऽपि तन्मनः स निकृन्तति । लोको लोकवार्तया भग्नः तस्य न दर्शनं प्रेक्षते नाग्रम् (नग्नः ) ॥ ५० ॥ ] युगप्रधानो गुरुरेतदेव पूर्वोक्तं चिन्तयति । तन्मूलेऽपि तत्पार्श्वेऽपि वर्तमानस्तस्य युग प्रधानस्य मनश्चित्तं स दुष्टचित्तो मर्मोद्घट्टनादिना निकृन्तति । 'तं पुण' इति पाठान्तरे तु तं सूरिमिति । तथा तन्मूलान्यपि ज्ञान - दर्शन - चारित्राणि स्वबुद्धया पीडयतीति योज्यम् । लोको मुग्धधार्मिकजनो लोकवार्तयैव तथाविधदुष्टविधीयमानगुरुविषयास हूषणशतश्रवणेनैव भग्नः सूरिविषयं वैमुख्यमापादितः सन् तस्य सुरेर्दर्शनमपि शान्तरूपं न प्रेक्षते नाप्यग्रं दुष्टभवान्तरलाभलक्षणमित्यर्थः ॥ ५० ॥ एवं युग प्रधानस्वरूपे विहिते तद्विषयं प्रवाहपतितजनवचनमाह - Jain Education International इह गुरु केहि विलोइहि वनि तुवि अम्हारइ संधि न मन्नि । अम्हि केम इस पुट्टिहि लग्गह ? अन्निहि जिव किव नियगुरु मिलहै ? ॥ ५१ ॥ १ क. दुष्टं । २ ख. ग. ° जं तु । ३ ग मिल्लहु । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy