________________
१८
[ जिनदत्तसूििवरचित [धार्मिकानि नाटकानि परं नृत्यन्ते भरत-सगरनिष्क्रमणानि कथ्यन्ते । चक्रवर्ति-बलराजस्य चरितानि
नर्तित्वाऽन्ते भवन्ति प्रव्रजितानि ॥ ३७॥] धार्मिकान्येव परं नाटकानि नृत्यन्ते, न तु राम-रावणादिसम्बन्धीनि येषु नाटकेषु भरत-सगरनिष्क्रमणानि कथ्यन्ते । अन्यान्यपि चक्रवात-बलदेव-दशार्णभद्रादिचरितानि च । किं बहुना ? यत्र तानि नर्तित्वा पर्यन्ते प्रव्रज्यादिहेतुः संवेगवासना जायते तन्नर्त्तनीयमित्यर्थः ॥ ३७ ॥
हास खिड्ड हुड्ड वि वज्जिजहिं सह पुरिसेहि वि केलि न किजहिं । रत्तिहिं जुवइपवेसु निवारहिं। न्हवणु नंदि न पइड करावहिं ॥३८॥ [हास्य-क्रीडा-हुड्डा अपि वय॑न्ते सह पुरुषैरपि केलिर्न क्रियते । रात्रौ युवतिप्रवेशं निवारयन्ति
स्नपनं नन्दि न प्रतिष्ठां कारयन्ति ॥ ३८ ॥] हास्य-क्रीडा-हुड्डा अपि वय॑न्ते चैत्ये । सह पुरुषैरपि चसूरिन क्रियते । रात्रौ युवतिप्रवेशं निवारयन्ति सुश्राद्धाः, स्नपनं नन्दि प्रतिष्ठां च न कारयन्ति । आचार्यादिभिस्तदानीं तदागमनस्यागमनिषिद्धत्वात् तेजस्कायिकादिध्वंसहेतुत्वाचेत्यर्थः ॥ ३८ ॥
माहमाल-जलकीलंदोलय ति वि अजुत्त न करंति गुणालय । बलि अत्थमियइ दिणयरि न धरहिं घरकज्जई पुण जिणहरि न करहिं ॥ ३९ ॥ [माघमाला-जलक्रीडाऽऽन्दोलनं तदप्ययुक्तं न कुर्वान्त गुणालयाः । बलिमस्तमिते दिनकरे न धारयन्ति गृहकार्याणि पुनर्जिनगृहे न कुर्वन्ति ॥ ३९ ॥]
१ख. ग. रिहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org