SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचित तथा यो गीतार्थः स न करोति मत्सरम् । स च मलिनो जीवन् यावज्जीवं न मुवति गीतार्थेषु मत्सरम् । एवं तावत् कातरास्थिर मलधारकादयः प्रभूताः । शुद्धे च धर्मे प्रतिस्रोतोरूपे यः कश्चिल्लगति विरलः, सङ्घन प्रवाहपतितजनसमूहेन स शुद्धधर्मलग्नो बाह्यः कथ्यते युतकञ्चाण्डालादिवद् भिन्न इत्यर्थः ॥ २१ ॥ ४० पर पर पाणिउ त वाहिज्जइ समि थक्कु सो विवाहिज्जइ । तस्सावयं सावय जिव लग्गेहिं धम्मियलोयह च्छिड्डइ मग्गहिं ॥ २२ ॥ [ पदे पदे पानीयं ( छिद्रं ) तस्य गवेष्यते उपशमे स्थितः सोऽपि बाध्यते । Jain Education International तच्छ्रावकाः श्वापदा इव लगन्ति धार्मिकलोकस्य छिद्राणि मार्गयन्ति ॥ २२ ॥ ] पदे पदे पानीयं देशविशेषभाषया छिद्रं तस्य शुद्धमार्गलग्नस्य गवेष्यते उपशमेऽवस्थितोऽसावपि दुःसङ्खेन बाध्यते । तच्छ्रावका दुःसङ्घश्रावकाः श्वापदा इव लगन्ति विनाशाय सम्बध्यन्ते । स्वभावत एव च ते धार्मिक लोकस्य छिद्राणि मार्गयन्ति । अयमपि च धार्मिक इत्यर्थः ॥ २२ ॥ अथ तच्छ्रावकाणामेवाविधिकारिणां चेष्टितमाह-विहिचे हरि अविहिकरेवड़ करहि उवाय वहुत्ति ति लेवइ । जइ विहिजिणहरि अविहि पट्टई ता घिउँ सत्यमज्झ पलुट्टइ ॥ २३ ॥ [ विधिचैत्यगृहेऽविधिकरणे कुर्वन्त्युपायान् बहूंस्ते तद्ग्रहणे । यदि विधिजिनगृहेऽविधिः प्रवर्तते तदा घृतं सक्तुमध्ये प्रलुठति ॥ २३ ॥ ] विधिचैत्यगृहे मत्सरवशादविधिकरणे कुर्वन्त्युपायान् बहून् तच्छ्रावका ग्रहणे विधिचैत्यस्य । किमित्येषामविधिकरणे आग्रह : ? अत आह यदि विधिजिनगृहे I १ क. शुद्धे । २ ख. ग. वए । ३ क. लग्गहि । ४ ख मार्गे ल, ग. 'धर्मेल' । ५ ख पयमझि पलुइ । ६ क. घिउ । ७ क. करण । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy