________________
उपदेशरसायनरासः ]
३९
तं न भवइ उक्कुडुओ तिरियं पेहे जह विलत्तो ॥
अत्र हि वस्त्रोर्ध्व तिर्यगिति कायोर्ध्व चोत्कटिकासनस्थ इत्यर्थो वर्तते । तमबुद्धा साध्वीनामूर्ध्वस्थितानामेव वन्दनं दापयन्ति । एवं च सति परमार्थतः सोऽपि मलादिधारको लोकप्रवाहपतित एव गच्छति । यदि कश्चिद् गीतार्थस्तं वारयति असत्प्रवृत्तेस्तदाऽसौ निर्विवेकत्वादत्यन्तं कोपाविष्टस्तं लगुडेन प्रहरतीत्यर्थः ॥ १९ ॥
अथ तस्य गीतार्थानां च चेष्टितमाहधम्मिय जणु सत्थेण वियारह सुवि धम्मिय सत्थि वियारइ । तव्वलोsहि सो परियंरियउ तर गीयत्थिहि सो परिहरियउ ॥ २० ॥
[ धार्मिको जनः शास्त्रेण विचारयति सोऽपि तान् धार्मिकान् शस्त्रेण विदारयति । तद्विधलोकैः ः स परिकरितः
ततो गीतार्थैः स परिहृतः ॥ २० ॥ ]
धार्मिको जनस्तं मलधारिणमुत्सूत्रादिप्रवृत्तं शास्त्रेण तन्निराकारक ग्रन्थेन विचारयति अयुक्तत्वेन ख्यापयति । सोऽपि तान् धार्मिकान् शस्त्रेण कोपवशाद् विदारयति । तद्विधलो कैस्तत्स दृशप्रवाहपतित जनैरसौ परिकरितोऽङ्गीकृतः । ततो गीतार्थैः स दूरेण वर्जित इत्यर्थः ॥ २० ॥
Jain Education International
जो गीयत्थु सु करइ न मच्छरु सुवि जीवंतु न मिल्लइ मच्छरु । सुद्धा धम्मि जु लग्गइ विरलउ संघि सुब कहिज्जइ जवल ॥ २१ ॥
[ यो गीतार्थः स करोति न मत्सरं
सोऽपि जीवन् न मुञ्चति मत्सरम् । शुद्धे धर्मे यो लगति विरल:
सङ्खेन स बाह्यः कथ्यते युतः ॥ २१ ॥ ]
तद् न भवत्युत्कटकस्तिर्यक् प्रेक्षेत यथा विरक्तः ||
१क वा । २क. यरिउ । ३ क तं निरा । ४क. जीवितु । ५ क. बसु ।
For Private & Personal Use Only
www.jainelibrary.org