SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [जिनदत्तसूरिविरचित अद्धमास चउमासह पारइ मलं अभितरु बाहिरि धारइ । कहइ उस्मुत्त-उम्मग्गपयाई पडिक्कमणय-वंदणयगयाई ॥ १८ ॥ [ अर्धमास-चतुर्मासादिभिः पारयति मलमाभ्यन्तरं बहिर्धारयति । कथयति उत्सूत्रोन्मार्गपदानि प्रतिक्रमणक-वन्दनकगतानि ॥ १८ ॥] अर्द्धमास-चतुर्मासादिभिः पारयति । मलमाभ्यन्तरं चित्तकालुष्यलक्षणमिव बहिः शरीरे धारयतीत्युत्प्रेक्षा । कथयति लोकेभ्य उत्सूत्रोन्मार्गपदानि प्रतिक्रमणक-वन्दनकगतानि । तथाहि प्रतिक्रमणं न कर्तव्यमेव श्रावकैः, साध्वादिभिरपि क्षेत्रदेवतादिकायोत्सर्गः प्रतिक्रमणे न कार्यः । पर्यन्ते च स्तुतित्रयानन्तरं शक्रस्तवपाठोऽप्ययुक्त इत्यादीनि । ऊर्ध्वस्थिता एव च साध्व्यो द्वादशावर्तवन्दनं ददतीत्यादीनीत्यर्थः ॥ १८ ॥ पर न मुणइ तयत्थु जो अच्छइ लोयपवाहि पडिउ म वि गच्छइ । जइ गीयत्थु को वि तं वारइ ता त उहिवि लउडइ मारइ ॥ १९ ॥ [ परं न जानाति तदर्थो य आस्ते लोकप्रवाहे पतितः सोऽपि गच्छति । यदि गीतार्थः कोऽपि तं वारयति तदा तमुत्थाय लगुडेन मारयति ॥ १९ ॥] परं न जानाति तदर्थः प्रतिक्रमणादिविधिसूत्रार्थः “ सैमणेण सावएण य" इत्याद्यनुयोगद्वारोक्तो यस्तिष्ठति । तत्र हि वस्त्रोत्रं कायोर्द्ध च प्रत्युपेक्षा कर्तव्येति पाठे दशिकापर्यन्ते वस्त्रं गृहीत्वा ऊर्ध्वस्थितैश्च प्रत्युपेक्षी क्रियते इत्यज्ञानाद् व्याचक्षते । तत्र चोक्तं गीताथैः __ " वत्थे काउडम्मी परवयणठि (वि )उ गहाय दसियते । (१) श्रमणेन श्रावकेन च । (२) वस्त्रे कायोर्च परवचनस्थितो (विद् ) गृहीत्वा दशिकान्ते । १ क. मल । २ क.' तरू । ३ ख. ग. उमग्ग । ४ ख. ग. पडिकम । ५ क. देवताका । ६ क..रं स्त',ख.रं शकस्तवस्तव । ७ ग, परं। ८ ख. ग. गीयत्थ। ९ क. उठवि। १० क. वस्त्रोद्ध च । ११ ख. ग. क्षा या क्रि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy