SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ३७ उपदेशरसायनरासः] सद्धर्मप्रवृत्त्यादिविकलेन परमार्थतः स्वमस्तके पुल्हत्थक दत्त्वा जन्म व्यर्थीक्रियते । यदि किल तेन कातरादिना कुले जन्मापि प्राप्तं जातियुक्तं तथापि गुण उपकारः सद्धर्मलाभादिकः स इति लोकोत्तरो न दापितः दनो दर्शितो वेत्यर्थः ॥ १५ ॥ जइ किर परिससयाउ वि होई पाउ इकु परिसंचइ सोई । कह वि सो वि जिणदिक्ख पवज्जइ तह वि न सावजई परिवज्जइ ॥१६॥ [ यदि किल वर्षशतायुरपि भवति पापमेकं परिसंचिनोति सोऽपि । कथमपि सोऽपि जिनदीक्षां प्रपद्यते तथापि न सावद्यानि परिवर्जयति ॥ १६ ॥ ] यदि किल वर्षशतायुर्भवति तथापि पापमेवैकं परिसंचिनोति । सोऽपि कातरादिः कथमपि सद्गुरुसम्पर्कादिना जिनदीक्षां प्रतिपद्यते । तथापि भावविकलत्वान्न सावधानि परित्यजतीत्यर्थः ।। १६ ॥ गज्जइ मुद्धह लोअह अग्गइ लक्खण तक्क वियारण लग्गइ । भणइ जिणागमु सहु वक्खाणउं तं पि वियामि जं लुक्काणउं ॥१७॥ [ गर्जति मुग्धानां लोकानामग्रे लक्षण-तर्कविचारणे लगति । भणति जिनागमं सर्व व्याख्यामि तम(द)पि विचारयामि यल्लौकिकम् ॥ १७ ॥ ] गर्जति मुग्धलोकानां पुरतो बृहत्स्वरेण साहङ्कारं स्वगुणोत्कीर्तनं गर्जनं लक्षण-तर्कावश्रुतावपि विचारयितुं प्रवर्तते । अहङ्काराद् भणति च जिनागमं सर्व व्याख्यामि । अहं तमपि विचारयामि यल्लौकिकं श्रुति--स्मृति-पुराणादिक शास्त्रमित्यर्थः ॥ १७ ॥ १ क. °मस्तकं दत्त्वा । २ ख. ग. इ । ३ क. सोइ । ४ ख. ग. जई । ५ ख. ग. पर सं। ६ ख. ग, रिमि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy