SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ३४ [ गुरु- प्रवहणं यदि किल कोऽप्यानयति परोपकाररसिकोऽनिच्छया बलात्कारेण । तावद् गतचेतनान् तान् जनान् प्रेक्षते किञ्चित् सजीवः सोऽपि तं नेच्छति ॥ १० ॥ ] गुरुप्रवहणं यदि कश्चिद् दयालुस्तदुत्तितारयिषया तत्समीपमानयति किल कोsपि परोपकाररसिकः सत्पुरुषो ' मड्डाण' इति तदनिच्छया बलात्कारेण । तावदसौ गतचेतनान् नष्टविवेकलोचनान् तान् जनान् प्रेक्षते बहून् कोऽपि । अत्र लिङ्गव्यत्ययः प्राकृतत्वादेवमन्यत्रापि । तेषु सजीवश्चेतनावान् सोऽपि तं गुरुप्रवहणं नेच्छत्यारोदुम् । पक्षान्तरे तु अर्थान्तरं प्रसिद्धमेवेत्यर्थः ॥ १० ॥ कट्टिण कु वि जइ आरोबिज्जइ तु वितिण नीसत्तिण रोविज्जइ । कच्छ जं दिज्जइ किर रोवंतह सा असुइहि भरियइ पिच्छंह ।। ११ ।। [ कष्टेन कोऽपि यदि आरोप्यते तथापि तेन निःसत्त्वेन रुद्यते । कच्छा या दीयते किल रुदतः साऽशुच्या म्रियते प्रेक्षमाणस्य ॥ ११ ॥ ] [ जिनदत्तसूरिविरचित I परोपकाररसिकेन च कष्टेनारोचमानतया कृच्छ्रेण कोऽपि मूर्च्छितो यद्यारोप्यते पोते । तथापि तेन आरोप्यमाणेन निःसत्त्वेनाधीर शिरोमणिना कत्री अथवा तेन प्रसिद्धेन निःसत्त्वेन करणेन रुद्यते । युक्तं चैतत् यतः कच्छा या दीयते अरोचमानकच्छाबन्धस्यात एव रुदतः । सा अशुच्या विष्टया भ्रियते लिप्यते प्रेक्षमाणस्य कच्छादातुः । अतो युक्तमेव यदारोप्यमाणो रोदितीत्यर्थः ॥ ११ ॥ अथ मूर्छितेष्वेव मध्यादुपकाररसिकेन नरेण दीयमानं वितरणव्यतिक [रं] तस्य च गुरुकर्मत्वेन शक्तिवैकल्यतोऽकरणेन फलाभावप्रतिपादनं च श्लेषेणाह - Jain Education International धम्मु सु धरणु कु सक्कड़ कायरु ? तहिं गुणु कवणु चडावर सायरु तसु सुहत्थु निव्वाणु किं संघइ ? मुक्ख किं करइ रोह किं सु विधइ ? ॥ १२ ॥ १ क. अर्थात । २ ख. ग. य । ३ख. ग. यतो । ४ क. केन धर्मेंदानव्यतिकरइले । ५ ख. ग. मुक्खु । ६ ख. ग. राहु । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy