SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचिता [ उत्सर्गेण विधिचैत्यं प्रथमं प्रकाशितं निश्राकृतमपवादेन द्वितीयं निदर्शितम् । यत्र किल लिङ्गिनो निवसन्ति तदिहानायतनं तत्र निषिद्धं सिद्धान्तेऽपि धार्मिकजनगमनम् ॥ ३८ ॥] उत्सर्गेण विधिचैत्यं गमनयोग्यतया प्रथमं प्रकाशितम् । निश्राकृतं त्वपवादेन द्वितीयं तिथि-पर्वादिषु गमनयोग्यं निदर्शितम् । यत्र लिङ्गिनो निवसन्ति तत् तृतीयमनायतनमिति दर्शितम् , तत्र निषिद्धमपवादतोऽपि धार्मिकजनगमनम् ; कदाचिदत्यन्तापवादविषयत्वात् तस्येत्यर्थः ॥ ३८ ॥ __ अत एवाहविणु कारणि तहि गमणु न कुणहि जि सुविहियई तिविहु जु चेइउ कहइ सु साहु वि मंनियइ । तं पुण दुविहु कहेइ जु सो अवगन्नियइ तेण लोउ इह सयलु वि भोलेउ धुंधियइ ॥ ३९॥ [ विना कारणं तत्र गमनं न कुर्वन्ति सुविहिताः त्रिविधं यश्चैत्यं कथयति स साधुरपि मन्यते । तत् पुनर्द्विविधं कथयति यः सोऽवगण्यते तेन लोक इह सकलोऽपि मुग्धो विप्रतार्यते ॥ ३९ ॥] विना कारणं दुष्टजनविहितधर्मभ्रंशादिभयमन्तरेण तत्रानायतने गमनं न कुर्वन्ति सुविहिताः सदाचाराः श्रावकादयोऽपि । एवं च सति त्रिविधं चैत्यं यः कथयति अस्तित्वेन प्रतिपादयति, स साधुरपि मन्यते । तत् पुनर्द्विविधमनायतन वर्जनेन कथयति यः, स साधुरप्यवगण्यते; शुद्धसिद्धान्तविचारसिद्धत्वादनायतनस्यापि । तेन द्विविधचैत्यकथकेन लोकः सकलोऽपि मुग्धप्रायो १ निस्सकडमनिस्सकडे वा वि चेइए' इत्यादि वदता विप्रतार्यत इत्यर्थः ।। ३९ ।। इय निप्पुन्नेह दुल्लह सिरिजिणवल्लहिण तिविहु निवेइउ चेइउ सिवसिरिवल्लहिण । उस्सुत्तई वारंतिण मुत्तु कहतइण इह नवं व जिणसासणु दंसिउ सुम्मइण ॥ ४० ॥ (१) निश्राकृतमनिश्राकृतं वाऽपि चैत्ये । १५९ ख. ग. भोलिवि । १६० ख.ग. सर्वोपि । १६१ क. निप्पुनहि । १६२ ख. वारितिण। १६३ क. कहत्तहइण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy