SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चर्चरी ] २१ [ गम्यते तत्र स्थाने ते नम्यन्तेऽत्र यदि गता नमज्जनाः प्राप्नुवन्ति गुणगणवृद्धिं यदि । गतैस्तत्र तान् नमद्भिः पापं यदि प्राप्यते गमनं नमनं तत्र निश्चयेन सगुणैर्वार्यते ॥ ३६ ॥ ] गम्यते एव तत्र स्थाने ते च लिङ्गिनः प्रणम्यन्ते, अत्र चैत्ये यदि कथंचिद् गताश्च जना नमन्तः प्राप्नुवन्ति गुणगणवृद्धिं यदि, तदा तत्र युक्तमेव गमनमिति शेषः । परं गतैः सद्भिस्तत्र तान् नमद्भिश्च ' पौसत्थाई वेदमाणस्स ' इत्यादिवचनात् पापमेव प्राप्यतेऽतो गमनं तन्नमनं च तत्र निश्चयतो निश्चयनयेन सगुणैर्गीतार्थैर्वार्यत इत्यर्थः ॥ ३६ ॥ अथ लिङ्गिनामिव केषाञ्चिद् वसतिनिवासिनामपि भावानायतनत्वेनाद्रष्टव्य त्वमाह बसहिहिं वसहिं बहुत्तउमुत्तपयंपिरँईं करेंहिं किरिय जणरंजण निच्चु विदुक्करयँ । परि सम्मत्तविहीण ति हीणिहि सेवियहिं तिहिं सहुँ दंसणु सग्गुण कुणहिं न पावियहिं ॥ ३७ ॥ [ वसतौ वसन्ति प्रभूतोत्सूत्रप्रजल्पाकाः Jain Education International कुर्वन्ति क्रियां जनरञ्जनाय नित्यमपि दुष्कराम् । परं सम्यक्त्वविहीनास्ते हीनैः सेव्यन्ते तैः सह दर्शनं सद्गुणाः कुर्वन्ति न पापिभिः ॥ ३७ ॥ ] वसतौ वसन्ति परं प्रभूतोत्सूत्रप्रजल्पाकाः कुर्वन्ति क्रियां पुनर्जनरञ्जनार्थ नित्यमपि दुष्करामपि प्रभूतमलधारणमलिनतरवस्त्रचतुर्थरसिकापानादिकां परं ते सम्यक्त्वविहीना उत्सूत्रभाषकत्वात् हीनैरेव सम्यक्त्वादिविकलैरेव सेव्यते । यतस्तैः सह दर्शनमपि सद्गुणाः सच्चारित्रिणो न कुर्वन्ति पापिभिरित्यर्थः ॥ ३७ ॥ अथ चैत्यत्रयेऽपि गमनादिविषयविभागमाह उस्सग्गण विहिचे पढमु पयसियउ निस्साकडु वाण दुइ निदंसियउ । १५६ १५७ हि ""किर लिंगिय निवसहि तमिह अणाययणु ताँ निसिद्धु सिद्धंति वि धम्मियजणगमणु ॥ ३८ ॥ ( १ ) पार्श्वस्थादीन् वन्दमानस्य । १५२ क. नाद्रष्टव्यमाह । १५३ क. करहि । पयासि । १५६ ख. ग. यवाव । १५७ क. किरि । १५८ ख. ग. वसहि । १५४ ख. ग. रसिकपा' । १५५ क. For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy