________________
[जिनदत्तसूरिविरचिता इह अणुसोयपयट्टह संख न कु वि करइ भवसायरि ति" पडत न इकु वि उत्तरइ । जे पडिसोय पर्यटहि अप्प वि जिय' धरह अवसय सामिय हुंति ति निव्वुइपुरवरह ॥ ३१ ॥ [ इहानुस्रोतःप्रवृत्तानां सङ्ख्यां न कोऽपि करोति भवसागरे ते पतन्ति नैकोऽप्युत्तरति । ये प्रतिस्रोतः प्रवर्तन्तेऽल्पा अपि जीवा धराया
मवश्यं स्वामिनो भवन्ति ते निर्वृतिपुरवरस्य ॥ ३१ ॥] अनुश्रो(स्रो)तोमार्गप्रवृत्तानां सङ्ख्यां न कोऽपि करोति बहुत्वात् । भवसांगरे ते निपतन्ति । नैकोऽप्युत्तरति निविडकर्मत्वात् । ये पुनरल्पा अपि जीवाः प्रतिश्रो(स्रो)तोमार्गे प्रवर्तन्ते धरायाम् , अवश्यं स्वामिनस्ते भवन्ति निवृतिपुरवरस्येत्यर्थः ॥ ३१ ॥
जं आगम-आयरणिहिं 'सहुं न विसंवयइ भणहि त वयणु निरुत्तुं न सग्गुणु जं चयइ । ते वसंति गिहिरोहि"वि होइ तमाययणु गइहि तित्थु लहु लब्भइ मुत्तिउ सुहरयणु ॥ ३२ ॥ [यदागमाचरणाभ्यां सह न विसंवदति भणन्ति तद् वचनं निश्चितं न सद्गुणो यत् त्यजति । ते वसन्ति गृहिगेहेऽपि भवति तदायतनं
गतैस्तत्र लघु लभ्यते मुक्तेः सुखरत्नम् ॥ ३२ ॥ ] यदागमाचरणाभ्यां न विसंवदति,भणन्ति तद् वचनम् , निश्चितं न सद्गुणो यत् त्यति । ते चैवविधाश्चारित्रपवित्रा वसन्ति यत्र गृहिगेहेऽपि तदायतनं भवति तद्वासपवित्रत्वात् ज्ञानादिलाभभावाच्च । गतैः सद्भिस्तत्र लभ्यते मुक्तिसम्बन्धिसुखरत्नम् । यथा कचित् सुप्रसन्न ईश्वरे मौक्तिकं प्राप्यते, तथेहापीति भाव इत्यर्थः ॥ ३२ ॥
अथ विधिचैत्यानिश्राकृतप्रसङ्गत एव निश्राचैत्यादिस्वरूपमाह
१३० क. निप। १३१ ख. जय । १३२ क. सागरे नि। १३३ ख. ग. सुहु। १३४ ख. ग. भणिहिं । १३५ क. निरत्तु । १३६ ख. ग. गेहु । १३७ क. तमायणु १३८ ख. ग. तत्थु । १३९ ग. त्यजति । १४० ख. म. सद्वास। १४१ क. प्रसंग एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org