SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चर्चरी ] १७ लवमित्तु वि उस्स्रुत्तु जु इर्थे पर्यंपिय तसु विवाङ अइथोङ वि केवलि दंसियइ । ताई जि जे उस्सुत्तई कियई निरंतरई ताह दुक्ख जे हुंति ति भूरि भवंतरइ ।। २९ । [ लवमात्रमप्युत्सूत्रं यदत्र प्रजल्प्यते तस्य विपाकोऽतिस्तोकोऽपि केवलिना दर्श्यते । तान्येव ये उत्सूत्राणि कुर्वन्ति निरन्तरं तेषां दुःखानि यानि भवन्ति तानि भूरिभवान्तराणि ॥ २९ ॥ ] लवमात्रमप्युत्सूत्रं यदत्र प्रजल्प्यते, तस्य विपाकोऽतिस्तोक आस्तां समस्त: केवलिनैव दर्श्यते । तान्येव 'जीति पादपूरणे' ये गुरुकर्माण उत्सूत्राणि कुर्वन्ति वचन - कायाभ्यां निरन्तरं तेषां दुःखानि यानि भवन्ति तानि भूरिभवान्तराणि येषु प्रभूतजन्मसहस्रानुभवनीयानीति भाव इत्यर्थः ॥ २९ ॥ अथ तेषामेव किञ्चिचेष्टितमाह अपरिक्खिये सुयनिहसिहिं नियम गवियहि लोयपवाहपट्टिहिं नामिण सुविहियँ । अवरुप्परमच्छरिण निदंसिय संगुणिहिं विज्जइ अप्प जिणु जिव निग्धिणिहिं ॥ ३० ॥ [ अपरीक्षितश्रुतनिकषैर्निजमतिगर्वितैर्लोकप्रवाहप्रवृत्तैर्नाम्ना सुविहितैः । परस्परमत्सरेण निदर्शितसद्गुणैः पूज्यते आत्मा जिन इव निर्घुणैः ॥ ३० 11] अपरीक्षितश्रुतनिकषैर्निजमति गर्वितैर्लोकप्रवाहप्रवृत्तैरत एव नामतः । आस्तां शुद्धचारित्रसाधुविषये किन्तु परस्परतोऽपि मत्सरेण निदर्शित सद्गुणैरितरनिन्दया पूज्यते आत्मा जिन इव निःशूकैरित्यर्थः ॥ ३० ॥ एवं च सति— Jain Education International : सुविहितैः । १२४ ख. ग. इत्थ । १२५ ख. ग. निरंतरह । १२६क. सुह' । १२७ ख. ग. पयई । १२८ख. ग. सग्गुणिहिं । १२९ ख ग पूयाविज्जई । ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy