SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [जिनदत्तसूरिविरचिता कव्वु अउव्वु जु विरयइ नवरसभरसहिउ लद्धपसिद्धिहिं सुकइहिं सायरु जो महिउँ । सुकइ माहु ति पसंसहिं जे तसु सुहगुरुहु साहु न मुणहि अयाणुय मइजियसुरगुरुहु ॥ ४ ॥ [ काव्यमपूर्व यो विरचयति नवरसभरसहितं लब्धप्रसिद्धिभिः सुकविभिः सादरं यो महितः । सुकवि माघ ते प्रशंसन्ति ये तस्य शुभगुरोः साधु न जानतेऽज्ञा मतिजितसुरगुरोः ॥ ४ ॥] काव्यमपूर्व रमणीयत्वादत्यद्भुतं पूर्वकविभिरपि वा न कृतमिति महाप्रबन्धरूपप्रश्नोत्तरशतक-शृङ्गारशतक-प्रचुरप्रशस्तिप्रभुंतिकं यो विरचयति नवरसभरसहितम् । रसाश्च-" शृङ्गार-हास्य-करुणा-रौद्र-वीर-भयानकाः। बीभत्साद्भुत-शान्ताश्च नव नाट्ये रसाः स्मृताः ॥ लब्धप्रसिद्धिभिरत्यन्तप्रसिद्धैः सुकविभिनरवर्ममहाराजसम्बन्धिभिः सादर यो महितः । सुकविं माघ ते प्रशंसन्ति " माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव कवयः कपयो यथा ॥" इत्यादिना श्लाघन्ते; ये तस्य शुभगुरोर्मध्यं यथावस्थितं स्वरूपं न जानते अज्ञप्राया मतिजितघुग्गुरोरित्यर्थः ॥ ४ ॥ कालियासु कइ आँसि जु लोइहिं वन्नियइ ताव जाव जिणवल्लह कइ नाअनियइ। अप्पु चित्तु परियाणहि तं पि विसुद्ध न य ते वि चित्तकैईराय भणिजहि मुद्धनय ॥ ५॥ [ कालिदासः कविरासीद् यो लोकवर्ण्यते तावद् यावजिनवल्लभः कविर्नाकर्ण्यते । अल्पं चित्रं परिजानन्ति तदपि विशुद्धं न च तेऽपि चित्रकविराजा भण्यन्ते मुग्धनताः ॥ ५॥] कालिदासः कविरासीत्, यो लोकैर्भारविमहाकविप्रभृतिभिरपि वयेते स्वकृतमहाकाव्यसंशोधनप्रस्तावे । तथा च तदुक्ति: २६ क. °ो । २७ ख. ग. हिं। २८ ख. ग, तक। २९ ख. ग. जानंति । ३० ख. यासि । ३१ ख. ग. लोयहिं । ३२ ख. कवि'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy