SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचिता नत्वा जिनेश्वरस्य धर्मनाथस्य त्रिभुवनस्वामिनः पादकमलं शशिनिर्मलं शिवगतिगामिनः । करोमि यथास्थितां सत्यां गुणस्तुतिं श्रीजिनवल्लभस्य युगपँवरागमसूरेगुणिगणदुर्लभस्य । इदं चैकविंशतिमात्राकलितं वास्तुभेदेषु द्वितीयं कुन्दनामकं छन्द इत्यर्थः ॥ १॥ ___अथ सर्वविद्याप्राधान्येन तर्कविद्यायास्तद्विषयां तावद् विरोधालङ्कारेण स्तुतिमाह-- जो अपमाणु पमाणेइ छद्दरिसण तणइ जाणइ जिव नियनामु न तिण जिव कुवि घणइ । परपरिवाइंगइंदवियारणपंचमुहु . तसु गुणवनणु करणं कु सक्कइ इकमुहु ? ॥ २ ॥ [ योऽप्रमाणः प्रमाणानि षड्दर्शनानां जानाति यथा निजनाम न तेन यथा कोऽपि धनानि । परपरिवादिगजेन्द्रविदारणपञ्चमुखः तस्य गुणवर्णनकरणे कः शक्नोत्येकमुखः ॥ २ ॥] प्रमाणं प्रत्यक्षादि, ततश्च योऽप्रमाणोऽपि सर्वथा प्रमाणरहितोऽपि । प्रमाणानि षड्दर्शनसत्कानि । षट् दर्शनानि चैवम् "बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ! ॥ नैयायिकमतस्यान्ये भेदं वैशेषिकैः सह । न मन्यन्ते ततस्तेषां पञ्चैवास्तिकवादिनः ॥ षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपे कथ्यते तेन तन्मतम् ॥" तेषां च प्रमाणान्येवम्"बौद्धोऽध्यक्षानुमाने वदति नयविध्यक्ष-शाब्दानुमानौ पम्यं मीमांसकश्चानुमितिमुपमिताभाव-शाब्दं समक्षम् । अर्थापत्तिं च चष्टे जिनयुगिति परोक्षापरोक्षे समक्षं चार्वाकोऽध्यक्ष-शाब्दानुमिति निगदतः साङ्घय-वैशेषिको च॥" "वैशेषिका हि पूर्वे केचित् त्रीणि प्रमाणान्याहुराधुनिकाश्च द्वे एवेति जानातीति विरोवस्तत्परिहारश्चवम्-अपमानोऽपगतगर्वः, अथवाऽप्रमाणोऽपरिमाणोऽ ६ ख. ग. श्रीमज्' । ७ क. प । ८ क. स्टुघु भे' । ९ क. 'णई । १० ख. ग. गई। ११ क. °वाय । १२ ख. ग. गयंद । १३ ख. ग. करणु । १४ ख. ग. विशे'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy