SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशकाव्यत्रयी। (१) जिनदत्तसूरिविरचिता जिनपालोपाध्यायविहितवृत्तियुता चर्चरी। जिनपतिपदपगं रम्यमानम्य शोण च्छविखचितदिगन्तं कोमलं श्रीनिधानम् । जडमतिरपि किञ्चिच्चर्चरी चर्चयामि प्रचुरगुरुगुणोद्यद्ररत्नविद्योतमानाम् ॥१॥ स्तुतिस्वरूपां जिनवल्लभस्य प्रसङ्गतश्चैत्यविधिप्रधानाम् । गीतिप्रवृत्तोल्लसनैर्विदग्धामवेक्ष्य नैनां भुवि मोदते कः ? ॥२॥ इह हि समस्तविद्यानिधान-चारित्रपवित्र-निर्भीकशिरोमणि-श्रीमजिनवल्लभसुरिगुणात्यन्तावर्जितमानसाः श्रीमजिनदत्तसूरयः स्वयं तदेकताना अपि शेषलोकस्य तदर्थतानिमित्तं तद्गुणस्तुतिरूपां समस्तश्रोतृश्रोत्रपीयूषकल्पामिमां चर्चरी चक्रुः । इयं च प्रथममञ्जरीभाषया नृत्यद्भिर्गीयते । विरचिता च श्रीवाग्जडदेशतिलकायमानश्रीमद्धर्मनाथजिनायतनविभूषिते श्रीव्याघ्रपुरे। ततस्तदासन्नतरतया आदौ तावत् श्रीधर्मनाथनमस्कारपूर्वकं तामारिप्समाण इदमाह नमिवि जिणेसरधम्मह तिहुयणसामियह पायकमलु ससिनिम्मलु सिवगयगामियह । करिमि जहटियगुणथुइ सिरिजिणवल्लहह जुगपवरागमसूरिहि गुणिगणदुल्लहह ॥१॥ [ नत्वा जिनेश्वरधर्मस्य त्रिभुवनस्वामिनः पादकमलं शशिनिर्मलं शिवगतिगामिनः । करोमि यथास्थितगुणस्तुति श्रीजिनवल्लभस्य युगप्रवरागमसूरेगुणिगणदुर्लभस्य ॥ १ ॥] १ क. °तप्र । २ ख. ग. °च्च । ३ क. प्रथमं मं । ४ ख. ग, श्रीमद् । ५ क. "णि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy