SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 'अण्णेण भणिअं - प्रयागवडपडिअहं चिरपरूढ पाय वि हत्थ वि फिति । - अरे ! पाव पुच्छिय पाय साहहि ? १०९ " 19 "" " - खेदु मेलहं । जइ परमाई पिइवहकयई पि महापावई गंगा संगमे व्हायहं भइरवभडारयपडिअहं णासइति । - कुवलयमालाकथायाम् [ जे. भां. ता. ४३-४४] " ते भणियं एक्केण गाममहत्तरेणं एहु हउं दुम्पणस्सा । सव्वं जे धुं (थु) जाअरिदु । तुज्झा ण* पंक वलितउं । पारद्ध एउ(तु) मई । सुगइ भ्रतु व (च) र भ्राति संप्रतु । तर अण्णेण भणियं- थु जे विरइदु धणलवासा त सुहलंप्पडे एतु पई दुत्थमणमोहलुद्ध तुं संप्रति बोलित । एतु (उ) एतु (उ) प्रारडु भल्लउं । तर अण्णेण भणिअं चिरजराजुण्णदेहेण एत्थ सुज्झति किर सुवण्णं रे* वइसाणरमुहगत कर्ज पाउ मित्तस्स वंधण । कामाळिअत्रतधरणे एतु ( उ ) पाउ दुज्झे पणाहिय । 1 तउ सयलद्रंगसामिणा भणिअं जेट्ठमहामयहरेण , १ अन्येन भणितम् - 'प्रयागवटपतितानां चिरप्ररूडौ पादावपि हस्तावपि भ्रश्यतः । अन्येन भणितम् -' अरे पापं पृढं पादौ कथयसि ? , अन्येन भणितम् - खेदो मुच्यताम् । यदि परमाणि पितृवधकृतान्यपि महापापानि गङ्गासङ्गमे स्नातानां भैरवभट्टारकपतितानां नश्यन्ति । ' इति । २ ततो भणितमेर्केन ग्राममहत्तरेण - एतदेतादृग् दौर्मनस्यं खलु सर्वं यत् त्वयाऽऽचरितम् । तव व व (च) लितम् । प्रारब्धमेतत् प्रति सुगतिं भ्राता चर भ्रातः सम्प्रति (?) । ततोऽन्येन भणितम् - त्वया यद् विरचितं धनलवाशया तथा सुखलम्पटेनैतं प्रति । दुष्टार्थ - मनोमोहलुब्धस्त्वं सम्प्रत्यब्रवीः एतत् एतत् प्रारब्धं भद्रम् । Jain Education International ततोऽन्येन भणितं चिरजराजीर्णदेहेन--- अत्र शुध्यति किल सुवर्ण रे वैश्वानरमुखगतं कुतः पापं मित्रवञ्चनस्य ! कापालिक व्रतधरणे एतत् पापं तव प्रक्ष्यति । ततः सकलद्रङ्गस्वामिना भणितं ज्येष्ठमहामहत्तरेण * कुवलयमालाकथोल्लेखानुसारेण [ भूमिका पृ. ९३ ] गूर्जर देश्यमेतत् । १४ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy