SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०८ I “सयलं पुहईमंडलं परिभमिऊण संपत्तो महुराउरीए । एत्थ एक्कम्मि अणाहमण्डवे पविट्ठो । अवि य तत्थ ताव मिलियालए कोड्डीए । वलक्ख खइयए । दीण दुग्गय । अंधलय । पंगुलय। मंदुलय । मडहय । वामणय । छिण्णणासय । तोडियकण्णय । छण्णोदृय । तडिय । कप्पडिय । देविय । तित्थयत्तिय । लेहाराय । धम्मिय । गुग्गुलिय । भो (लो) या । किं च बहुणा जो माउ-पिउ-रुट्ठेल्लउ सो सो सव्वो वि तत्थ मिलिएल्लउ ति । ताहं च तेत्थु मिलिएलय सह समाणह . एकेक महाआलावा पयत्ता । भो भो ! करहिं तित्थे दे[वे ] वा गयाहं कयरा वाहि पाव वा पिइति । एक्केण भणिअं - अमुक्का वाणारसी कोढिएहिं । तेण वाणारसीगयाणं कोदु फिट्टइति । 1 1 अणेण भणिअं - हुं हुं कहिउ वृत्तंतर तेण जंपिएल्लउ । कहिं कोढं । कहिं वाणारसि । मूलत्थाणु भडारज भो ( ? को) ढई जे देइ । उद्दालि लोअहुं । अण्णेण भणिअं-रे रे जइ शु(मू) लत्थाणु देइ उद्दालइज्जं कोढई । ता पुणु का कज्जु अप्पाणु कोटिअल्लउ अच्छा ? अण्णेण मणिअं - जा ण कोढिएल्लउ अच्छा ताण काई कज्जु | महाकालु भडारउ छम्मास सेवण्ण कुणइ । जेण शू (मू) लहेज्जे फिट्ट । अण्णेण भणिअं - काई इमेण जत्थ चिरपरूढ पाउ फिटर, तुब्भे उद्दि सह तित्थ । १ सकलं पृथ्वीमण्डलं परिभ्रम्य सम्प्राप्तो मथुरापुर्याम् । अत्रैकस्मिन्ननाथमण्डपे प्रविष्टः । अपि च तत्र तावन्मिलिताः कुष्ठिनो बलाक्षक्षयिनः (?) दीन दुर्गताः । अन्धाः । पङ्गुलाः । मन्दाः । लघुकाः । वामनाः । छिन्ननासिकाः । त्रोटितकर्णाः । छिन्नोष्ठाः । तटिका : ( ? ) । कार्पेटिकाः । देविकाः । तीर्थयात्रिकाः । लेखकाः । धार्मिकाः । गुग्गुलिकाः । लोकाः । किञ्च बहुना यो मातृ-पितृरुष्टः स स सर्वोsपि तत्र मिलित इति । तेषां च तत्र मिलितैः सह प्रत्येकं महालापाः प्रवृत्ताः । 'भो भोः ! कतरे तीर्थे दे[a] वागतानां कतरो व्याधिः पापं वा भ्रश्यति' इति । एकेन भणितम्- 'अमुका वाराणसी कुष्टिभिः । तेन वाराणसीगतानां कुष्ठो भ्रश्यति इति । अन्येन भणितम् - हुं हुं कुत्रत्यो वृत्तान्तस्तेन जल्पितः । क्व कोढः ! क्व वाराणसी ! मूलस्थाणुभट्टारकः कुष्ठान् यो देव उद्दालयति (?) लोकानाम् | अन्येन भणितम्-रे रे ! यदि मूलस्थाणुर्देव उद्दालयति (?) कुष्ठान्, तदा पुनः किं कार्य वयं कुष्ठिन आस्महे ? अन्येन भणितम्- यो न कुष्ठी आस्ते, तस्य न किंचित् कार्यम् । महाकालभट्टारकस्य षण्मासान् सेवां करोति येन मूलादेव भ्रश्यति । अन्येन भणितम् - किमनेन ? यत्र चिरप्ररूढं पापं भ्रश्यति, यूयमुद्दिशत तीर्थम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy