________________
१०७
'तेहिं भणिअं - त्वं पठ भट्टो यजुस्खामि ! गाथः ।
तेण भणियं - मुटु पढमि-
--
आए कप्पे मत्त गय गोदावरि ण मुयंति ।
को हु हु आव ( प ) तति को व पराणति वात्त ॥
अण्णेण भणिअं – अरे ! सिलोगो अम्हे ण पुच्छह ग्वाथी । पठहो । तेण भणिअं - सुदु पढमि
तंबोरा अहरो कामिनिं दृष्ट्वा ।
अहं चिअ क्खुभइ मणो दारिद्रगुरू णिवारेइ ||
तउ सव्वेहि विभणिअं - अहो ! भट्ट यजुस्वामि विदग्ध पंडित विद्यातो ग्वाथी पढति, एतेन सा परिणतव्या ।
अण्णेण भणियं - अरे ! केरिसो सो पाउ जो तीय लंवितु ।
तेण भणिउ — राजांगणे मई पठितु आसि, सो से विस्मृतु, सव्वु लोकु पढतिति ॥
इमं च सोऊण चट्टरसायणं चिन्तियं रायउत्तेण - अहो ! अणाहवट्टिआणं असंबद्धपलावत्तणं चट्टाणं ति ||
11
-- कुवलयमालाकथायाम् [ जे. भां. ता. १३०,१३१ ]
१ तैर्भणितम्-त्वं पठ भट्ट यजुस्वामिन्! गाथाम् । तेन भणितम् - सुष्ठु पठामि -
आदौ कल्पे मृतिं गता गोदावरीं न मुख्चन्ति ( ? ) । कस्तस्माद्देशादापतति को वा पर्याणयति वार्ताम् ? ||
अन्येन भणितम् - अरे ! श्लोकः अस्मान् न पृच्छथ गाथां पठामि । तेन भणितम् - सुष्ठु पठामि -
ताम्बूलरचितरागमधरं कामिन्या दृष्ट्वा ।
अस्माकमपि क्षुभ्यति मनो दारिद्र्यगुरुर्निवारयति ॥
ततः सर्वैरपि भणितम् - अहो ! भट्टयजुस्वामी विदग्धपण्डितो विद्यावान् गाथां पठति । एतेन सा परिणतव्या ।
अन्येन भणितम् - अरे ! कीदृशः स पाहो यस्तया लम्बितः ।
तेन भणितम् - राजाङ्गणे मया पठित आसीत्, स तु विस्मृतः, सर्वो लोकः पठतीति ।
इदं च श्रुत्वा चट्ट (वार्ता) रसायनं चिन्तितं राजपुत्रेण -अहो । अनाथवृत्तिकानामसम्बद्धप्रलापित्वं
चट्टानामिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org