SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०७ 'तेहिं भणिअं - त्वं पठ भट्टो यजुस्खामि ! गाथः । तेण भणियं - मुटु पढमि- -- आए कप्पे मत्त गय गोदावरि ण मुयंति । को हु हु आव ( प ) तति को व पराणति वात्त ॥ अण्णेण भणिअं – अरे ! सिलोगो अम्हे ण पुच्छह ग्वाथी । पठहो । तेण भणिअं - सुदु पढमि तंबोरा अहरो कामिनिं दृष्ट्वा । अहं चिअ क्खुभइ मणो दारिद्रगुरू णिवारेइ || तउ सव्वेहि विभणिअं - अहो ! भट्ट यजुस्वामि विदग्ध पंडित विद्यातो ग्वाथी पढति, एतेन सा परिणतव्या । अण्णेण भणियं - अरे ! केरिसो सो पाउ जो तीय लंवितु । तेण भणिउ — राजांगणे मई पठितु आसि, सो से विस्मृतु, सव्वु लोकु पढतिति ॥ इमं च सोऊण चट्टरसायणं चिन्तियं रायउत्तेण - अहो ! अणाहवट्टिआणं असंबद्धपलावत्तणं चट्टाणं ति || 11 -- कुवलयमालाकथायाम् [ जे. भां. ता. १३०,१३१ ] १ तैर्भणितम्-त्वं पठ भट्ट यजुस्वामिन्! गाथाम् । तेन भणितम् - सुष्ठु पठामि - आदौ कल्पे मृतिं गता गोदावरीं न मुख्चन्ति ( ? ) । कस्तस्माद्देशादापतति को वा पर्याणयति वार्ताम् ? || अन्येन भणितम् - अरे ! श्लोकः अस्मान् न पृच्छथ गाथां पठामि । तेन भणितम् - सुष्ठु पठामि - ताम्बूलरचितरागमधरं कामिन्या दृष्ट्वा । अस्माकमपि क्षुभ्यति मनो दारिद्र्यगुरुर्निवारयति ॥ ततः सर्वैरपि भणितम् - अहो ! भट्टयजुस्वामी विदग्धपण्डितो विद्यावान् गाथां पठति । एतेन सा परिणतव्या । अन्येन भणितम् - अरे ! कीदृशः स पाहो यस्तया लम्बितः । तेन भणितम् - राजाङ्गणे मया पठित आसीत्, स तु विस्मृतः, सर्वो लोकः पठतीति । इदं च श्रुत्वा चट्ट (वार्ता) रसायनं चिन्तितं राजपुत्रेण -अहो । अनाथवृत्तिकानामसम्बद्धप्रलापित्वं चट्टानामिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy