SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०६ 'भो भो भट्टउत्ता! तुम्हे ण याणह यो राजकुले वृत्तांत ? तेहिं भणियं--भण हे व्याघ्रस्वामि ! क वार्ता राजकुले ? तेण भणियं--कुवलयमालाए पुरिसद्वेषिणीए पातओ लंबितः । इमं च सोऊण अप्फोडिऊण एको उहिउ चट्टो । भणिअं च णेणंयदि पांडित्येन ततो मइं परिणेतव्य कुवलयमाल ।। अण्णण भणियं-अरे ! कवणु तउ पाण्डित्यु ?। तेण भणिअं-षडंगु पदमि, त्रिगुण मन्त्र पढमि, किं न पाण्डित्यु ? अण्णेण मणि-अरे ! ण मंत्रेहिं तगुणेहिं परिणिज्जइ, जो सहितौ पातौ भि(वि)दइ सो तं परिणति । अण्णेण भणियं-अहं सहितउ जो ग्वाथी पढमि । तेहिं भणिअं-कइसी रे व्याघ्रसामि ! गाथः ? तेण भणिअं-इम ग्वाथसा ते भवतु सुप्रीता अबुधस्य कुतो बलं ? यस्य यस्य यदा भूमि सर्वत्र मधुसूदनः ॥ तं च सोऊण अण्णेण सकोप भणिअं अरे अरे मूर्ख ! स्कंधकोपि गाथ भणसि! अम्ह गाथ ण पुच्छह । १ भो भो भट्टपुत्रा यूयं न जानीथ यो राजकुले वृत्तान्त: ? तैर्भणितम्-भण हे व्याघ्रस्वामिन् ! का वार्ता राजकुले ? तेन भणितम्-कुवलयमालया पुरुषद्वेषिण्या पादो लम्बितः । इदं च श्रुत्वाऽऽस्फोट्यैक उत्थितश्चट्टः । भणितं चानेनयदि पाण्डित्येन ततो मया परिणेतव्या कुवलयमाला । अन्येन भणितम्-अरे ! कीदृक् तव पाण्डित्यम् ? तेन भणितम्-षडङ्गं पठामि, त्रिगुणं मन्त्रं पठामि, किं न पाण्डित्यम् ? अन्येन भणितम्-अरे ! न मन्त्रैस्निगुणैः परिणीयते, यः सहृदयः पादान भिनत्ति(वेत्ति) स तां परिणयति। अन्येन भणितम्-अहं सहृदयो यो गाथां पठामि । . तैर्भणितम्-कीदृशी रे व्याघ्रस्वामिन् ! गाथा ? तेन.भणितम्-इयं गाथातश्च श्रुत्वाऽन्येन सकोपं भणितम्-अरे अरे मूर्ख | स्कन्धकमपि गाथां भणसि! अस्मान् गाथां न पृच्छथ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy