SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ܕܕ 99 १०५ 'अण्णेण भणियं - वर्षिण ! कीदृशं तत्र भोजनं ? "" " - अरे रे बट्टो ( चट्टो ) महामूर्ख ! ये पाटलिपुत्रमहानगरावास्तव्ये ते कुत्था समासोक्ति बुज्झति ? ,, - अस्मादपि इअं मूर्खतरी । काई कज्ज ? 11 33 तेण भणिअं - अनिपुणनिपुणाथोक्तिप्रचुर । 99 नर काई, मां मुक्त ( शुक्ल ) अश्वोपि विदग्धः संति । अण्णेअ भणिअं – भट्टो ! सत्यं त्वं विदग्धः, किं पुणु भोजने स्पृष्ट माम कथित । 29 " " ܙܙ " "" 'तेण भणिअं – अरे महामूर्खः वासुकेर्वदनसहस्रं कथयति । कुमारेण य चिन्तिअं - 'अहो ! असंबद्धक्खरालापत्तणं बालदेसिआणं | अहवा को अण्णो वापारो इमाणं परपिण्डपुट्ठदेहाणं विज्जा - विष्णाण - णाण - विणयविरहिआण चहरसायणं मोत्तूण' चिंतयंतस्स भणियमण्णेण चट्टेण- १ अन्येन भणितम् - वर्णिन् ! कीदृशं तत्र भोजनम् ? 29 Jain Education International >> " " " 39 11 चाई भट्टो ! मम भोजन स्पृष्टं तक्षको हं न वासुकि । कत्तु घडति त हदय उल्लाव भोजन स्पृष्ट स्वनाम सिंघसि ? तेन भणितम् - कुतः कार्यात् ? - अनिपुण - निपुणार्थीक्तिप्रचुरा । --- नरः कथम्, मम शुक्लोऽश्वोऽपि विदग्धोऽस्ति । " 39 अन्येन भणितम् - भट्ट ! सत्यं त्वं विदग्धः, किं पुनर्भोजने स्पृष्टं मम कथय । - त्यागिन् भट्ट । मम भोजनं स्पृष्टम्, तक्षकोऽहं न वासुकिः । - कुतो घटते तव हा धिक् उल्लापो भोजने पृष्टे स्वनाम कथयसि ? - अरे रे चट्ट महामूर्ख | ये पाटलिपुत्र महानगरवास्तव्यास्ते कुत्र समासोक्तिं बुध्यन्ते । - अस्मादपीयं मूर्खतरी । तेन भणितम् - अरे ! महामूर्खो वासुकेर्वदन सहस्रं कथयति । कुमारेण च चिन्तितम् - अहो ! असम्बद्धाक्षरालापित्वं बालदेश्यानाम् । अथवा कोऽन्यो व्यापार एषां परपिण्डपुष्टदेहानां विद्या- विज्ञान - ज्ञान - विनय विरहितानां च (वार्ता) रसायनं मुक्त्वेति चिन्तयति भणितमन्येन चट्टेन For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy