SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ "वररुई डिभरूवाणि मोयगे दाऊण इमं पाढेइ___* राय नंदु नवि जाणइ जं सगडालो काहिइ। राय नंदं मारेत्ता तो सिरियं रज्जे ठवेहिइ ॥"" " सा भणइन दुक्करं तोडिय अंबलुंबिया न दुक्करं नचिउं सिक्खियाए । तं दुक्करं तं च महाणुभावं जं सो मुणी पमयवणंमि वुच्छो ॥" -आवश्यकसूत्रवृत्तौ [पृ. ५५७,६९४,६९७] " इरि(र)मंदिरपण्णहारओ मह कंतु गतो वणिजारओ। वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ ॥" -दशवैकालिकटीकायाम् [पृ. ५८ ] वि. सं. ८३५ वर्षे दाक्षिण्यचिह्नोद्यतनाचार्यः__"रे रे आरोट्ट ! भण रे जाव ण पम्हुसइ । जनार्दन पुच्छह कत्थ तुझे कल्ल जिमिअल्लया ?। तेण भणिउ--साहिउँ जे तेतउतस्स वलक्खइएल्लयह तणए जिमिअल्लया। तेण भणियं-किं सा विसेमहिला वलक्खइएल्लिव ? । तेण भणिउ-अहहा ! सा य भडारिअ संपूर्ण स्वलक्षण गायत्रि यहसि। * वि. सं. १०५५ वर्षे वर्धमानसूरिरिदमित्थमुदाहरति स्म'राय णंदो णवि जाणति जे सगडालु करेसइ । राय णंदु मारेत्ता सिरियउ रज्जे ठवेसइ ॥' -उपदेशपदव्याख्यायाम् [ हं. प. ५४ ] वि. सं. ११७४ वर्षे मुनिचन्द्रसूरि:"एउ लोउ नवि याणइ जं सगडालु करेसइ । नंदु राउ मारेविणु सिरियउ रजि ठवेसइ।" ---उपदेशपदवृत्तौ [ ८७] भद्रेश्वरसूरिः“एउ सगडालो भणइ जं सगडालु करिस्सइ । नंदराओ मारेविणु सिरियउ रजे ठविस्सइ॥" --कथावल्याम् [ पत्तनीयता. २६० ] १ वररुचिः डिम्भरूपेभ्यो मोदकान् दत्त्वेदं पाठयति राजा नन्दो नैव जानाति यत् शकटालः करिष्यति । राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥ २ सा भणति-न दुष्करं त्रोटिताऽऽम्रलुम्बिका न दुष्करं नर्तित शिक्षितया । तद् दुष्करं तच्च महानुभावं यत् स मुनिः प्रमदावन उषितः ॥ करभपण्यधारको मम कान्तो गतो वणिजारतः। वर्षाणां शतं च जीवतु मा जीवन् गृहं कदापि एतु ॥ ४" रे रे आरोट ! भण रे ! यावद् न विस्मरति । जनार्दन ! पृच्छामि कुत्र यूयं कल्ये जिमितवन्तः। तेन भणितम्-कथयामि, यः स...तस्य(?) बलक्षयिकस्य सत्के(1) जिमितवन्तः । तेन भणितम्-कि......सा वैश्यमहिला बलक्षयिका ()। तेन भणितम्-अहह ! सा च भट्टारिका सम्पूर्णसुलक्षणा गायत्री यादृशी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy