SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०३ 1 " संता विसय जु परिहरइ, बलि किज्जलं हउँ तासु । सो दइवेण जि मुंडियउ, सीसु खडिल्लउ जासु ॥" + “ पंचहं णायकु वसि करहु, जेण होंति वसि अण्ण । मूल विणहइ तरुवरहं, अवसई सुक्कहिं पण्ण ॥" -परमात्मप्रकाशे [ गा. ८६,२७०,२७१ ] * "भल्लाहं वि णासंति गुण जहं संसग्गु खलेहिं । वइसाणरु लोहहं मिलिउ ते पिट्टियइ घणेहिं ॥ *जोइय ! मो(लो, णे, दे)ह परिच्चयहि, मो(लो, णे, दे)हु ण भल्लउ होइ । मो( लो, णे, दे )हासत्तउ सयलु जगु, दुक्खु सहतउ जोइ ।।" -परमात्मप्रकाशे [ २३७,२३८,२४३,२४५,२८३ ] विरहाङ्कहरिभद्रसूीररुदाहरद्– “ “केणावि उग्गीयंजइ फुल्ला कणियारया चूयय ! अहिमासमयमि घुटुंमि । तुह न खमं फुल्लेउं जइ पच्चंता करिति डमराई ॥" + उदाहरदिदं पद्यं पाठान्तरेण हेमचन्द्राचार्य: "संता भोग जु परिहरइ, तसु कन्तहो बलि कीसु । तसु दइवेण वि मुण्डियउं, जसु खलिहडउं सीसु ॥"-सिद्धहेम० [८॥४॥३८९) १ सतो विषयान् यः परिहरति बलिं कुर्वेऽहं तस्य । स देवेनापि मुण्डित: शीर्ष खल्वाट यस्य ॥ किश्चित् पाठान्तरेण प्रादर्शयदिदं पद्यं हेमचन्द्राचार्यः"जिभिन्दिउ नायगु वसि करहु, जसु अधिन्नई अन्नई। मूलि विणहइ तुंबिणिहे अवसें सुक्कइं पण्णई ॥"-सिद्धहेम० [ ८।४।४२७] २ पश्चानां नायकं वशे कुरु येन भवन्ति वशेऽन्यानि । मूले विनष्टे तरुवरस्यावश्यं शुष्यन्ति पर्णानि ॥ * कुवलयमालोक्तसूचनानुसारेण [भूमिका पृ.९३] 'भल्लाह' 'भल्लउ' शब्दप्रयोगाद् गूर्जरदेश्यम् ३ भद्राणामपि नश्यन्ति गुणा येषां संसर्गः खलैः । वैश्वानरो लोहेन मिलितस्तेन पिट्य( हन्य )ते घनः ॥ ४ योगिन् ! मोहं (लोभं, स्नेह, देह) परित्यज मोहः (लोभः, स्नेहः, देहो) न भद्रो भवति । मोहा( लोभा- स्नेहा- देहा- )सक्तं सकलं जगत्, दुःखं सहमानं पश्य ॥ ५ केनाण्युद्गीतम्-यदि पुष्पिताः कर्णिकारकाञ्चूतक ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यन्ताः कुर्वन्ति डमराणि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy