SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 'धवलवाहण धवलदेहस्स सिरि भ्रमिति जा विमलजल । धवलुज्जल सा भडारी यति गंग प्रावेसि तुहुँ मित्रद्रोज्झु तो णाम सुज्झति ।" " *ताव इमं गीययं गीयं गामणडीए---- जो जसु माणुसु वल्लहउं तं जइ अण्णु रमेइ । जइ सो जाणइ जीवइ पत्तो तहु प्राण लएइ ।।" x“राईए पच्छिमजामे केण वि गुज्जरपहिएण इमं धवलदुवयं गीयं । अवि य--- जो णवि विहुरे विभज्जण्णउ धवलउ कइ भारु । सो गोडंगणमण्डणउ सेसउ व जं सारु ||" -कुवलयमालाकथायाम् [ जे. भां. ता. ५१,३७,४७ ] वि. सं. ९२५ वर्षे शीलाङ्काचार्यविमलमति :"'सयणु परियणु बंधुवग्गं पि भिच्चयणु । सुहि सज्जणु वि घरि कलत्तु आणावाडिच्छउं ।। अत्थुम्ह किल घरि धरइ जाव । ताव पुण्यहिं समग्गलु ॥" -चतुष्पञ्चाशन्महापुरुषचरिते [ है. प. ४ ] १ धवलवाहन-धवलदेहस्य शिरसि भ्राम्यति या विमलजला, धवलोज्ज्वलां तां भट्टारिकां यदि गङ्गां प्रविशसि त्वं मित्रद्रोहस्तदा नाम शुध्यति ॥ * रत्नप्रभसूरिरिदं संस्कृत इत्थमन्ववादीत--"तावदिदं नट्या गीतम्इष्टं यन्मानुषं यस्य तदन्येन रमेत चेत् । स जाननेवमीालुरादत्ते तस्य जीवितम् ॥" --कुवलयमालाकथासंक्षेपे [आ. सभाप्र. ३८ ] २ तावदिदं गीतकं गीतं ग्रामनद्यायो यस्य मनुष्यो वल्लभस्तं यद्यन्यो रमते । यदि स जानाति जीवति प्राप्तस्तस्य प्राणान् गृह्णाति॥ x रत्नप्रभसूरिरिदमित्थमन्ववदत्-"पाश्चात्ययामे केनापि गूर्जरपथिकेन गीतम्-- धवल इव योऽत्र विधुरे स्वजनो नो भारकर्षणे प्रवणः। स च गोष्ठाङ्गणभूतलविभूषणं केवलं भवति ॥" . --कुवलयमालाकथासंक्षेपे [ आ. सभाप्र. ५३ ] ३ रात्र्याः पश्चिमयामे केनापि गूर्जरपथिकेनेदं धवलदुर्वहत्वं गोतम् । अपि चयो नैव विधुरे विभग्नको धवल: कर्षति भारम् । स गोष्ठाङ्गणमण्डनः शेष इव यत्सारः॥ ४ जे. भां. सूच्यामप्रसिद्धग्रन्थग्रन्थकृत्परिचये [ ४३-४४ ] ५ " नांद्यते सूत्रधारः-आदिष्टोऽहमद्य साधुजनपर्षदा यथाऽद्य त्वया कवेः शीलांकस्य विमलमत्यभिधानस्य कृतिः विबुधानंदं नाम नाटकं एकमेकाख्यरूपकं नाटयितव्यमिति ॥" -चतुष्पञ्चाशन्महापुरुषचरिते [हे. ३१] . ६ स्वजनः परिजनो बन्धुवर्गोऽपि भृत्यजनः । सुखी सज्जनोऽपि गृहे कलत्रमाज्ञाप्रतीच्छकम् । अर्थोष्म किल गृहे धरति यावत् । तावत् पुण्यैः समगेलः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy