________________
महर्षिव्यासः
" नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत !। कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ॥"
–महाभारते (शल्यपर्व अ० ४६, श्लो. १०३) भरतमुनिः" अत ऊर्ध्व प्रवक्ष्यामि देशभाषाविकल्पनम् ॥ xx सौरसेनं समाश्रित्य भाषा कार्या तु नाटके । अथवा च्छन्दतः कार्या देशभाषा प्रयोक्तभिः ॥ नानादेशसमुत्थं हि काव्यं भवति नाटके ॥"
___-नाट्यशास्त्रे [ अ. १७, श्लो० २४, ४६, ४७ ] वात्स्यायन:" नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
कथा गोष्ठीषु कथयंल्लोके बहुमतो भवेत् ॥”-कामसूत्रे [१,४,५०] " सुरते कर्णमूलेषु यच्च (तु निज)देशीयभाषया।
दम्पत्योजल्पितं मन्दं मन्मनं तद् विदुर्बुधाः॥" -अन्यत्र । " संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः ।
देशभाषाऽऽद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥"---विष्णुधर्मोत्तरे । शूद्रकः
"चन्दनकः-अरे ! को अप्पच्चओ तुह ? वअं दक्खिणत्ता अव्वत्तभासियो खस-खत्तिखड-खडढे-विलअ-कण्णाट-कण्णप्पावरणअ-दविड-चोल-चीण-बर्बर-- खेरखान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनाम् अनेकदेशभाषाभिज्ञा यथेष्ट मन्त्रयामो दिवो दिट्ठा वा अजो अज्जआ वा किं शब्दविचारः ? स्त्री-पु-नपुंसकव्याख्यानमप्रस्तुतम् ।"
-मृच्छकटिके [ अ. ६, पृ. २२५ ] विशाखदत्तः
"प्रयुक्ताश्च स्वपक्ष-परपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधदेश-वेषभाषा-ऽऽचार-सञ्चारवोदनो नानाव्यञ्जनाः प्रणिधयः।"-मुद्राराक्षसे [१,९]
बाणभट्टः'शिक्षिताशेषदेशभाषेण सर्वलिपिज्ञेन ।' -कादम्बर्याम् [पृ. १०२] धनञ्जयः
"देशभाषा-क्रिया-वेषलक्षणाः स्युः प्रवृत्तयः। लोकादेवागम्यैता यथौचित्यं प्रयोजयेत् ॥ यद्देशं नीचपात्रं यत् तद्देशं तस्य भाषितम् ।"
-दशरूपके [२,५८,६१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org