________________
लोकषिभागः
[ १.३१अर्जुनाख्यारणी चव कैलासं वारुणी तथा । विद्युत्प्रमं किलिकिलं चूडामणिशशिप्रभम् ।। ३१ वंशालं' पुष्पचूलं च हंसगर्म बलाहकम् । शिवकरं च श्रीसौधं चमरं शिवन्दिरम् ॥ ३२ वसुमत्का वसुमती सिद्धार्थकमतः परम् । शत्रुजयं केतुमालमेकविशं ततः परम् ।। ३३ सुरेन्द्रकान्तमपरं तथा गगननन्दनम् । अशोका च विशोका च वीतशोका तथा स्मृता ॥ ३४ अलका तिलका चैव तिलकं चाम्बरादिकम् । मन्दरं कुमुदं कुन्दं तथा गगनवल्लभम् ॥ ३५ दिव्यादितिलकं चान्यद् भूम्यादितिलकं तथा । गन्धर्वादिपुरं चान्यन्मुक्ताहारं च नैमिषम् ।। ३६ अग्निज्वालं महाज्वालं श्रीनिकेतं जयावहम् । श्रीवासं मणिवज्राख्यं भद्राश्वं च धनंजयम् ।। ३७ गोक्षीरफेनमक्षोभ्यं गिर्यादिशिखरं तथा। धरणी धारिणी दुर्ग दुर्दा र्द्ध ]रं च सुदर्शनम् ॥ ३८ महेन्द्रादिपुरं चैव विजयादिपुरं तथा । सुगन्धिनी पुरी चान्या वज्रार्धतरसंज्ञकम् ॥ ३९ रत्नाकरं च विज्ञेयं तथा रत्नपुरं वरम् । इत्येतान्युत्तरश्रेण्यां षष्ठिरत्र पुराणि तु ।। ४० दर्शव पुनरुत्पत्य चाभियोग्यपुराणि च । नानामणिमयान्यत्र प्रासादभवनानि च ॥ ४१ ततः पञ्चोर्ध्वमुत्पत्य शिखरं दशविस्तृतम् । पूर्णभद्रेति सा श्रेणी गिरिनामसुरोऽत्र च ।। ४२ सिद्धायतनकूटं च दक्षिणार्धकमेव च । खण्डकादिप्रपातं च पूर्णभद्रं ततः परम् ॥ ४३ विजयार्धकुमारं च मणिभद्रमतः परम् । तामिश्रगुहकं चैवमुत्तराधं च भारतम् ॥ ४४
सर्वज्ञ देवों द्वारा कहा गया है ।। २०-३० ॥ १ अर्जुना २ अरुणी ३ कैलास ४ वारुणी ५ विद्युत्प्रभ ६किलकिल ७ चूडामणि ८ शशिप्रभ ९ वंशाल १० पुष्पचूल ११ हंसगर्भ १२ बलाहक १३ शिवंकर १४ श्रीसौध १५ च मर १६ शिवमंदिर १७ वसुमत्का १८ वसुमती १९ सिद्धार्थपुर २० शत्रुजय २१ इक्कीसवां केतुमाल २२ सुरेन्द्रकान्त २३ गगननन्दन २४ अशोका २५ विशोका २६ वीतशोका २७ अलका २८ तिलका २९ अम्बरतिलक ३० मंदर ३१ कुमुद ३२ कुन्द ३३ गगनवल्लभ ३४ दिव्यतिलक ३५ भूमितिलक ३६ गन्धर्वपुर ३७ मुक्ताहार ३८ नैमिष ३९ अग्निज्वाल ४० महाज्वाल ४१ श्रीनिकेत ४२ जयावह ४३ श्रीवास ४४ मणिवज्र ४५ भद्राश्व ४६ धनंजय ४७ गोक्षीरफेन ४८ अक्षोभ्य ४९ गिरिशिखर ५० धरणी ५१ धारिणी ५२ दुर्ग ५३ दुर्धर ५४ सुदर्शन ५५ महेन्द्रपुर ५६ विजयपुर ५७ सुगन्धिनी ५८ वज्रार्धतर ५९ रत्नाकर और ६० रत्नपुर, इस प्रकार ये साठ नगर यहां उत्तर श्रेणिमें हैं ।। ३१-४०॥ इसके आगे दस ही योजन और ऊपर जाकर आभियोग्यपुर हैं। यहां नाना मणियोंसे निर्मित प्रासाद-भवन हैं ।। ४१ ।। उसके ऊपर पांच योजन और जाकर दस योजन विस्तृत शिखर है । वह पूर्णभद्री नामकी श्रेणि है। यहांपर पर्वतके समान नामवाला (विजयार्ध) देव रहता है ॥ ४२ ॥ सिद्धायतन कूट, दक्षिणार्धभरत कृट, खण्डप्रपात, पूर्णभद्र, विजयार्धकुमार, मणिभद्र, तामिश्रगुह, उत्तरार्ध भरत और अन्तिम वैश्रवण ; ये विजयार्धके ऊपर नौ कूट स्थित हैं । इनकी
१५ वैशालं। २ ब दारिणी।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org