SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १९२] लोकविभागः [ १०.१५४ त्रिशच्च सहस्राणि त्रीण्येव नियुतानि च । सौधर्मस्यात्मरक्षाणां त्रीणि द्वे चायुते परे ॥ १५४ । ३३६००० । ३२००००। अष्टाशीतिः सहस्राणि तृतीये नियुतद्वयम् । अशीतिनियुते द्वे च माहेन्द्रस्यात्मरक्षिणाम् ॥ १५५ । २८८००० । २८०००० । चत्वारिंशत्सहत्रोना युग्मेषु खलु पञ्चसु । अशीतिः स्युः सहस्राणि एवमारणयुग्मके ॥ १५६ । २४०००० । २०००००। १६००००। १२०००० । ८०००० । ८०००० । आत्मरक्षा बहीरक्षा इन्द्राणां ते चतुर्दिशम् । प्रत्येकं तच्चतुर्भागः सामानिकसमो दिशि ।। १५७ अभ्यन्तराः परिषदः सहस्रं द्वादशाहतम् । ईशाने द्विसहस्रोनं' तृतीये च तथा परे ।। १५८ । १२००० । १०००० । ८०००। ६०००। चतुर्गुणं सहस्रं तु ब्रह्मणश्चोत्तरस्य च । युग्मेषु त्रिषु शेषे च हानिरर्धार्धमिष्यते ॥ १५९ । ४०००।२००० । १००० । ५०० । २५० । समिता परिषनाम्ना चन्द्रेति स्यादतः परा । द्विसहस्राधिका पूर्वाद् द्विगुणा लान्तवादिषु ॥ १६० । १४००० । १२००० । १०००० । ८००० । ६००० । ४०००। २००० । १०००।५००। द्विसहस्राधिका भूयः प्रत्येकं बाहिरा भवेत् । शुक्राद्या द्विगुणा मध्या जतुरेषा च नामतः ॥१६१ । १६००० । १४००० । १२००० । १००००।८००० । ६००० । ४००० । २००० । १००० आत्मरक्ष देव सौधर्म इन्द्रके तीन लाख छत्तीस हजार ( ३३६०००), ईशान इन्द्रके तीन लाख दो अयुत अर्थात् बीस हजार ( ३२००००), तृतीय इन्द्रके दो लाख अठासी हजार ( २८८०००), माहेन्द्रके दो लाख अस्सी हजार (२८०००० ) तथा आगे पांच युगलोंमें उत्तरोत्तर चालीस हजार कम ( २४००००, २०००००, १६००००, १२००००, ८०००० ) हैं । इसी प्रकार वे आत्मरक्ष देव आरणयुगलमें अस्सी हजार ( ८०००० ) हैं । इन्द्रोंके जो बाह्य रक्षक ( लोकपाल ) देव होते हैं वे चारों दिशाओंमें रहते हैं । ये देव सामानिक देवोंके समान अपने चतुर्थ भाग प्रमाण प्रत्येक दिशामें रहते हैं ।। १५४-१५७ ।। अभ्यन्तर पारिषद देव सौधर्म इन्द्रके बारह हजार ( १२०००), ईशान इन्द्रके इनसे दो हजार कम ( १००००), इनसे तृतीय और चतुर्थ इन्द्रके दो दो हजार कम ( ८०००, ६०००), ब्रह्म और ब्रह्मोत्तरके चार हजार (४०००), इसके आगे तीन युगलों और आनतादि चारमें उत्तरोत्तर इनसे आधे आधे (२०००, १०००, ५००, २५० ) माने जाते हैं ।। १५८-१५९ ॥ इस अभ्यन्तर परिषद्का नाम समिता है। दूसरी मध्यम परिषद्का नाम चन्द्रा है। पूर्व अभ्यन्तर पारिषद देवोंकी अपेक्षा मध्यम पारिषद देव प्रथम पांच स्थानों में दो दो हजार अधिक तथा लान्तवादि शेष चार स्थानोंमें उनसे दूने हैं- सौ. १४०००, ई. १२०००, स. १००००, मा. ८०००, ब्रह्मयुगल ६०००, लां. का. ४०००, शु. म. २०००, श. स. १०००, आनतादि ५०० ।। १६० ।। इनसे बाह्य पारिषद देव प्रत्येकके मध्यम पारिषदोंकी अपेक्षा दो दो हजार अधिक हैं । परन्तु शुक्र आदिके वे मध्यम पारिषद देवोंसे दूने हैं - सौ १६००० ई. १४००० स. १२००० मा. १०००० ब्रह्मयुगल ८००० लां का. ६००० शु. म. ४००० श. स. २००० आन तादि १००० । यह परिषद् नामसे जतु कही जाती है ।। १६१ । १ आप सहस्रोक्तंनं । २ आप ब्रह्मणस्योत्तरस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001872
Book TitleLokvibhag
Original Sutra AuthorSinhsuri
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2001
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Geography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy