________________
१२८
लोकविभामः
योजनानां भवेत् त्रिंशत् षष्टिश्च नवतिःक्रमात् । जघन्यमध्यमोत्कृष्टनक्षत्रपरिमण्डलम् ॥१९२ अभिजिन्मण्डलक्षेत्रमष्टादशकयोजनम् । घटिका अपि तासां स्युः समसंख्या हि मण्डलैः ।।१९३ अग्निः प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती । सर्पः पिता भगश्चैव अर्यमा सवितेति च ॥ १९४ त्वष्टाथ वायुरिन्द्राग्निमित्रेन्द्रौ नैर्ऋतिस्तथा । अविश्वब्रह्मविष्ण्वाख्या वसुवरुणाजसंज्ञकाः ॥ अभिवर्धी च पूषा च अश्वोऽथ यम एव च । देवताः कृत्तिकादीनां पूर्वाचायः प्रकाशिताः ॥ १९६ रौद्रः श्वेतश्च मैत्रश्च ततः सारभटोऽपि च । दैत्यो वैरोचनश्चान्यो वैश्वदेवोऽभिजित्तथा ॥१९७ रौहिणो' बलनामा च विजयो नैऋतोऽपि च । वारुणश्चार्यमाचान्यो भाग्यः पञ्चदशो दिने॥१९८ सावित्राध्वर्यसंज्ञौ२ च दातको यम एव च । वायुर्हताशनो भानुजयन्तोऽष्टमो निशि ॥ १९९ सिद्धार्थः सिद्धसेनश्च विक्षेपो योऽद्य एव च। पुष्पदन्तः सगन्धर्वो मुहूर्तोऽन्योरुणो मत: (?) ॥२०० अणुरण्वन्तरं काले व्यतिकामति यावति । स कालः समयोऽसंख्यः समयरावलिर्भवेत् ॥ २०१ संख्यातावलिरुच्छ्वासः प्रोक्तस्तूच्छ्वाससप्तकः। स्तोकाः सप्त लवस्तेषां सार्धाष्टा त्रिशता घटी। घटीद्वयं मुहूर्तोऽत्र मुहूर्तस्त्रिशता दिनम् । पञ्चघ्नस्त्रिदिनः पक्ष: पक्षौ द्वौ मास इष्यते ॥ २०३ ऋतुर्मासद्वयेनैव त्रिभिस्तैरयनं मतम् । तद्वयं वत्सरः पञ्च वत्सरा युगमिष्यते ॥ २०४
जघन्य, मध्यम और उत्कृष्ट नक्षत्रोंका मण्डलक्षेत्र यथाक्रमसे तीस, साठ और नब्ब योजन प्रमाण है ।। १९२ ।। अभिजित् नक्षत्रका मण्डलक्षेत्र अठारह योजन प्रमाण है। उनकी घटिकायें भी मण्डलोंके समान संख्यावाली हैं.॥ १९३ ॥
१ अग्नि २ प्रजापति ३ सोम ४ रुद्र ५ अदिति ६ बृहस्पति ७ सर्प ८ पिता ९ भग १० अर्यमा ११ सविता १२ त्वष्टा १३ वायु १४ इन्द्राग्नि १५ मित्र १६ इन्द्र १७ नैर्ऋति १८ जल १९ विश्व २० ब्रह्म २१ विष्णु २२ वसु २३ वरुण २४ अज २५ अभिवर्धी (अभिवृद्धि) २६ पूषा २७ अश्व और २८ यम ; ये पूर्व आचार्योंके द्वारा उन कृत्तिका आदि नक्षत्रोंके देवता प्रकाशित किये गये हैं ॥ १९४-१९६॥
रौद्र, श्वेत, मैत्र, सारमट, दैत्य, वैरोचन, वैश्वदेव, अभिजित्, रोहिण, बल, विजय, नैर्ऋत्य, वारुण, अर्यमा और भाग्य ये पन्द्रह दिनमें; सावित्र, अध्वयं, दातृक, यम, वायु, हुताशन, भानु और आठवां वैजन्त ये आठ रात्रिमें; तथा सिद्धार्थ, सिद्धसेन, विक्षेप . . . (?) ॥ १९७-२००॥
जितने कालमें एक परमाणु दूसरे परमाणुको लांघता है उतने कालको समय कहते हैं। ऐसे असंख्यात समयोंकी एक आवली होती है । संख्यात आवलियोंका एक उच्छ्वास, सात उच्छवासोंका एक स्तोक, सात स्तोकोंका एक लव, साढ़े अड़तीस लवोंकी एक घटिका (घड़ी-नाली), दो घटिकाओंका एक मुहूर्त, तीस मुहूर्तोंका एक दिन, पांच गुणित तीन (५४३) अर्थात् पन्द्रह दिनोंका एक पक्ष और दो पक्षोंका एक मास माना जाता है। दो मासोंकी एक ऋतु, तीन ऋतुओंका एक अयन, दो अयनोंका एक वर्ष तथा पांच वर्षोंका एक युग माना
१५ रोहिणो । २ व त्राद्वर्य' । ३ [स्तोकस्तू] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org