SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पत्तण दकि णएण। 'पुत: सु किवणा वापीओ. ... १२९] कुवलयमाला ६५ पाए य णयरीए पच्छिम-दक्खिगे दिसा-भाए उच्चत्थलं णाम गाम, सग्ग-णयरं पिव सुर-भवणेहिं, पायालं पिव विविह-रयणेहिं । गोठेंगणं पिव गो-संपयाए, धणय-पुरी विय धग-संपयाए ति । तम्मि गामे सुद्द-जाईओ धणदेवो णाम सत्यवादउत्तो । तत्थ 8 तस्स सरिस-सस्थवाहउत्तेहिं सह कीलतस्स वच्चए कालो । सो पुण लोह-परो अस्थ-गहण-तल्लिच्छो मायावी चंचो अलिय- 3 वयणो पर-दव्यावहारी । तओ तस्स एरिसस्स तेहिं सरिस-सस्थवाह-जुवाणएहिं धणदेवो त्ति अवहरि लोहदेवो ति से पहटियं णामं । तओ कय-लोहदेवामिहाणो दियहेसु वञ्चतेसु महाजुवा जोग्गो संयुतो । तओ उद्धाइओ इमस्स लोभो बाहिउँ 6 पयत्तो, तम्हा भणिओ य ण जणओ । 'ताय, अहं तुरंगमे घेत्तण दक्खिणावह वच्चामि । तत्थ बहुयं अर्थ विढयेमो, जेण 8 सुहं उवभुजामो' त्ति । भणियं च से जणएण । 'पुत्त, केत्तिएण ते अत्येण । अस्थि तुहं महं पि पुत्र-पयोत्ताण पि विउलो भत्थ-सारो । ता देसु किवणाणं, विभयसु वणीमयाण, दक्खेसु बंभगे, कारावेसु देवउले, खाणेसु तलाय-बंधे, बंधावेसु वावीओ, पालेसु सत्तायारे, पयत्तेसु आरोग्ग-सालाओ, उद्धरेसु दीण-विहले त्ति । ता पुत्त, भलं देसंतर-गएहिं'। भणियं ७ च लोहदेवेणं । 'ताय, जे एत्य निटइ तं साहीणं चिय, अण्ण भपुवं अस्थं आहरामि बाहु-बलेणं' ति । तओ तेण चिंतिय सत्यवाहेण । 'सुंदरो चेय एस उच्छाहो ।कायब्धमिग, जुत्तमिण, सरिसमिणं, धम्मो चेय अम्हाण, जं अउध्वं अस्थागमणं 13 कीरइ ति । ता ण कायव्वो मए इच्छा-भंगो, ता दे वञ्चउ' त्ति चिंतिउं तेण भणिओ । 'पुत्त, जइ ण-टायसि, तओ वञ्च' ।।४ ११२८) एवं भणिओ पयत्तो । सज्जीकया तुरंगमा, सज्जियाई जाण-वाहणाई, गहियाई पच्छयणाई, चित्तविया माडियत्तिया, संठविओ कम्मयर-जणो, आउच्छिओ गुरुयणो, वंदिया रोयणा, पयत्तो सस्यो, चलियाओ बलत्थाउ । 16 तमो भणिओ सो पिउणा । 'पुत्त, दूरं देसंतरं, विसमा पंथा, णिहरो लोओ, बहुए दुजणा, विरला सज्जणा, दुप्परियलं भंड, 16 दुद्धरं जोव्वर्ण, दुललिओ तुमं, विसमा कज-गई, अणस्थ-हई कयंतो, अणवर-कुद्वा चोर त्ति । ता सम्बहा कहिंचि पंडिएण, कहिंचि मुक्खेण, कहिंचि दक्खिगेणं, कहिंचि णिटुरेण, कहिंचि दयलुणा, कहिंचि णिकिवेणं, कहिंधि सूरेण, कहिंचि 18 कायरेण, कहिंचि चाइणा, कहिंचि किमण, कहिंचि माणिणा, कहिंचि दीणेणं, कहिंचि वियड्डेण, कहिंचि जडेग, सव्वहा 18 णिटर-डंड-सिराहय-भुयंग-कुडिलंग-चक-हियएणं । भवियब्वं सजण-दुजणाण चरिएण पुत्त समं ॥' एवं च भणिऊण णियत्तो सो जणओ । इमो वि लोहदेवो संपत्तो दक्षिणावहं केण वि कालंतरेण । समावासिनो सोप्पारए शणयरे भद्दसेट्ठी णाम जुण्ण-सेट्टी तस्स गेहम्मि । तओ केण वि कालंतरेण महग्य-मोल्ला दिण्णा ते तुरंगमा। विढतं महंत भत्थ-संचयं । तच घेत्तूण सदेस-हुत्तं गंतुमणो सो सत्थवाह-पुत्तो ति । तत्थ य सोप्पारए पुरवरे इभो समायारो देसियवाणिय-भेलीए। 'जो कोइ देसंतरागओ वस्थन्वो वा जम्मि दिसा-देसे वा गमओ जं वा भंडं गहिय ज वा भाणियं जवा 24 विढत तत्थ तं देसिय-वणिएहिं गंतूर्ण सवं साहेयवं, गंध-तंयोल-मलं च घेत्तव्वं, तओ गंतवं' ति । एसो पारंपर-पुराण-24 पुरिसस्थिओ त्ति । पुणो जइया गंतुमणो तइया सो तेगेय भइसेटिणा सह तत्थ देसिय-मेलीए गओ त्ति । देसिय-वाणिय मेलिए गंतूण उवधिटो । दिपणं च गंध-मल्लं तंबोलाइयं । श ६१२५) तओ पयत्तो परोप्परं समुल्लावो देसिय-वणियाण । भगियं च णेहिं । 'भो भो वणिया, कत्थ दीवे देसे वाथ को गओ, केण वा किं भंडं भाणियं, किं वा निढत, किं वा पञ्चाणियं' ति । तओ एकेण भणियं । 'अहं गओ कोसलं तुरंगमे घेत्तण । कोसल-रण्णा मह दिण्णाइं महंताई भाइल-तुरंगेहि समं गय-पोययाई । तओ तुम्ह पभावेणं समागमो लख-लाहो' 30 सि । अण्ण भणियं । 'अहं गओ उत्तरावहं पूय-फलाइयं भंडं घेत्तण । तस्थ लबू-लाभो तुरंगमे घेत्तूग भागो' त्ति 180 भपण भणियं । 'महं मुत्ताहले घेत्तूण पुब्व-देसं गओ, तओ चमरे आणिओ' त्ति । अण्ण भणियं । अहं बारवई गओ, तस्थ संखयं समाणियं' ति । अण्ण भणियं । 'अहं बब्बर उलं गओ, तत्थ चेलियं घेत्तूणं, गय-दंताई मोत्तियाई च घेत्तुं 1) तीय य, P om. य, Jणयरीय. 2)P om. धणयपुरी विय धणसंपयाए, P तम्मि य गामे सुइंजाइओ. 3) P वच्चा, सो उण, P अत्यग्गहण. 4) P ति से अव', P लोभदें. 5) 'देवाहिहाणो, J जोगो, P उद्धाश्य. 6) Pom. य, P तुरंगे घेचूण, Pपभूयं for बहुथं, P विढवेमा. 7) P उवभुंजामि, P केत्तिए ते, P-पपोत्तागं विउलो. 8) Pकिमणाण, P विभव सुवणियमयागं, भणा कारा, करावे तु. 9) Pआरोगसालासालाओ. 10) Jom. च, लोभदेवेणं, P जं एयं तं साहीणं चिट्ठइ चिय, आराहामि, Pom. ति. 11) एसो, Jon. जुत्तमि गं, P अम्हाणं अंज अउबअत्या. 12)P त दे for तादे, पितयंतेण, P पुत्ति for पुत्त. 13)P चिंतविया. 14) कंमारयजणो. 15) भणिों से, । पिउणो, P दूरे, P निट्ठवरो. 16)P अणणुरूवी कयंतो. 17) दक्खिन्नेणं कहिं चिय वियद्देणं कहिंचि,P निकोवेणं. 18)P किविणेणं, P om. कहिंचि माणिणा, P वियदेणं. 19) -पंढसिरापायभुयंगकुटिलवंक, P दुजणचरिएणं, सम्मं । एयं. 20) से जणउ ।, P लोभदेवो, Pसेमावासिओ. 21) दित्ता for दिण्णा ते. 22) Pघेतण देसहुत्तं, J उत्तो, Pom. त्ति. 23)कोड देसिओ देसं', P om. वा, जम्मि दिसा देसा वागओ P मि वा जंमि दिसादेसे वा जंगओ. 24) Pinter. साहेयव्वं & सम्बं, Pतंबोनं, घेषणं तओ, ततो for तओ, Jएसा for एसो. 25)P पुरिसत्य इत्ति, P तेण य भसेट्रिणा, P देसिमेलीए, देसियमेलए गंतूण. 26) P उवविट्ठो त्ति, Joun. च. 27) p om. भणियं, P भो भो देसियवणिया. 28) P inter. भंड & किं, तुरंगे घेतूण. 29) Pom. मह, Jom. महंताई, भाइलतुरंगमेहिं, Pसम मयपोत्तयाई, P तुम्हा. 30) पूयफलाई, P भंडें, J घेत्तूं, Pसमागओ for आगओ. 31) । महं मुत्ताफले, तस्य for तओ, आगिय त्ति, P बारवई. 32) Pinter.बम्बरऊलं & अई, P तस्य before गयदंताई, गयदंता मोत्ति, घेत्तूण for घेत्तुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy