SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६६ उजोयणसूरिविरइया [६१२९ 1 समागओ' ति । अण्णेण भणियं । 'अहं सुवण्णदीवं गओ पलास-कुसुमाइं घेत्तुणं, तस्थ सुवण घेत्तण समागओ' ति।। अण्ण भणिय । 'अहं चीण-महाचीगेसु गओ महिस-गवले घेत्तण, तत्थ गंगावडिओ णेत्त-पहाइयं घेत्तण लव-लको णियत्तो' त्ति । अण्गेण भणियं । 'अहं गओ महिला-रजं पुरिसे घेत्तण, तत्थ सुवण्ण-समतुलं दाऊण आगओ' ति। अण्णेण भणियं । । 'अहं गओ रयणदीवं णिब-पत्ताई घेत्तूण, तत्थ रयणाई लद्धाई, ताई घेत्तूण समागओ' त्ति । एवं च णिसामिऊण सम्वेहिं चेय भणियं । 'अहो, सुंदरो संववहारो, जिंव-पत्तेहिं रयणाई लभंति, किमण्णेण वणिजेण कीरह' ति । तेण भणिय । 'सुंदरो जस्स जीयं ण वल्लहं' ति । तेहिं भणियं 'किं कर्ज' । भणियं च ण । 'एवं तुब्भेहिं भणिय 'किं कर्ज' ति । जेण । दुत्तारो जलही, दूरे रयणदीवं, चंडो मारुओ, चवला वीईओ, चंचला तरंगा, परिहत्था मच्छा, महता मयरा, महग्गहा गाहा, दीहा तंतुणो, गिलणो तिमिगिली, रोहा रक्खसा, उद्धवाषिरा वेयाला, दुल्लक्खा महिहरा, कुसला चोरा, भीमं महासमुई, दुल्लहो मग्गो, सव्वहा दुग्गम रयणदीवं ति, तेण भणिमो सुंदरं वणिज जस्स जीवियं ण वल्लई' ति । तमो . सम्वेहि वि भणियं । 'अहो दुग्गर्म रयणदीवं । तहा दुक्खेण विणा सुई णस्थि' त्ति भणमाणा समुट्ठिया वणिया। ६१३०) इमं च तस्स हियए पइट्टियं लोहदेवस्स । भागओ गेहं, कयं भोयणाइ-आवस्सयं । तमो जहा-सुई 12 उवविट्ठाणं भणियं लोभदेवेण । 'वयंस भइसेट्टि, महंतो एस लाभो जं गिब-पत्तेहिं रयणाई पाविजंति । ता किं ण तत्थ 12 रयणदीवे गंतुमुजमो कीरइ' त्ति । भद्देण भणियं । 'वयंस, जेत्तिय-मेत्तो कीरइ मणोरहो णवर अस्थ-कामेसु । तत्तिय-मेत्तो पसरह ओहदृइ संधरिजंतो ॥ 16 ता विढत्तं तए महंत अस्थ-संचय, घेत्तण सएसं वश्च । किं च, मुंजसु देसु जहिच्छं सुयगे माणेसु बंधवे कुणसु । उद्धरसु दीण-विहलं दब्वेण इमं वरं कज ॥ ता पहुत्तं तुह इमिणा अत्थेणं' ति । इमं च सोऊण भणियं इमिणा लोहदेवेणं । 'अवि य, 18 जइ होइ णिरारंभो वयंस लच्छीऍ मुच्चइ हरी वि । फुरिओ च्चिय भारंभो लच्छीय य पेसिया दिट्टी। आलिंगियं पि मुंचइ लच्छी पुरिसं ति साहस-विहूर्ण । गोत्त-क्खलण-विलक्खा पिय व्ध दइया ण संदेहो ॥ कंजतर-दिण्ण-मणं पुरिसं गाउं सिरी पलोएड । कुल-बालिया णव-वहू लजाएँ पियं व वक्खित्तं ॥ 4 जो विसमम्मि वि कजे कजारंभ ण मुंचए धीरो । अहिसारिय व्व लच्छी णिवढइ वच्छत्थले तस्स.॥ जो णय-विक्कम-बद्ध लछि काऊण कजमारुहइ । तं चिय पुणो पडिच्छइ पउत्थवइय व्व सा लच्छी॥ काऊण समारंभ कजं सिढिलेइ जो पुणो पच्छा । लच्छी खंडिय-महिल व्व तस्स माण समुन्वहह । 24 इय आरंभ-विहूर्ण पुरिसं णाऊण पुरिस-लच्छीए । उझिजह णीसंकं तूहव-पुरिसो व्व महिलाहिं ॥ तओ वयंस, मणिमो 'पुरिसेण सम्वहा कज-करणेक्क-चावड-हियएण होइयब्वं, जेण सिरीण मुंचइ । ता सम्वहा पयह, रयणदीवं वञ्चामो' त्ति । भद्दसेटिणा भणिय 'वयंस, भ 'जइ पायाले वसिमो महासमुई च लंघिमो जइ वि । मेरुम्मि भारुहामो तद्द वि कयंतो पुलोएह ॥ ता सम्वहा गच्छ तुमं । सिज्झउ जत्ता । अहं पुण ण वञ्चामि' त्ति । तेण भणियं 'कीस तुम ण वचसि । भहसेटिणा भणियं । 'सत्त-हुत्तं जाणवत्तेण समुद्दे पविट्ठो । सत्त-हुत्तं पि मह जाणवतं दलिय । ता णाहं भागी अस्थस्स । तेण भणिमो 30ण वच्चिमो समुई' ति । लोहदेवेण भणियं । ___ 'जइ घडिय विहडिजइ घडियं घडियं पुणो वि विहडेइ । ता घडण-विहडणाहिं होहिइ विहडप्फडो देख्यो॥ तेण वयंस, पुणो वि करियव्वो मायरो, गंतव्वं ते दीवं' ति । तेण भणियं । 'जइ एवं ता एक भणिमो, तुम एत्थ जाणवत्ते 33 भंडवई, अहं पुण मंदभागो त्ति काऊण ण भवामि' त्ति । इमेण य एवं' ति परिवण । 30 2)P तत्थ संगावडिओ णेत्तपट्टाइं. 3) P inter. गओ and अहं, पुरिस, P सुवन्नसमतलं, समतुलं दाऊणागमो. 4) om. गओ, P adds गओ after घेत्तूण, ' एयं for एवं. 5) किमष्णेहिं कीरइ. 6) Jom. जेण. १) दुत्तरो, J रयणदीवं, P चवलाओ वीइएओ, P परियच्छमच्छा. 8) P गिलिणो, P उट्ठाविरा. 9) दुग्गमरयण. 10) P तहा दुक्खेहि विणा, I om. वणिया. '1) P लोभदेवस्स, आगया गेहं. 12) लोहदेवेण, P पावीयंति, किण्ण किन्न. 13) रयणदीवं, P गंतुमुज्जम, I om. त्ति. 14) J जत्तिय, P सचरिज्जतो. 15) P गच्छ for वच्च. 16) नवर for वरं. 17) Pता पुहत्तं. P लोइहदेवेणं, P om. अवि य. 18) P आरंभो रंभो लच्छीअ य. 19) P 'यं विमुच्चइ, P बिहीणं । गोत्तलक्खण, विलक्खो. 20) दाउं for गाउं, J बालिआ णववहु P बालिया व नवबहु, P पिय व वजाक्खितं. 21) विसमं वि, , निववडइ. 22) J लच्छी, P पयच्छइ, P सो for सा. 24)-विहीणं, लच्छीअ. 25) कारणेक, P सिरीए न. 27) P आहरुहामो, P पलोएइ. 28) पुण न वच्चामो. 29) Pinter. पविद्धो & समुदं (for समुदे पविट्ठो), P सत्तउत्तं विदलिय जाणवत्तं मह ।. 30) Pom. ण वञ्चिमो, P समुमि । लोभदे ण. 31) Pहोहीति हडप्फडो दिवो। 32) कोयम्बो आयारो,Jadds तं after गंतवं. www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy