________________
-६६५]
कुघलयमाला । बद्ध-जडा-पब्भार लंबत-कलाव-कुंडिया कलियं । पवण-वस-थरथरतं तावस-थेरं व वड-रुक्खं ॥
बहु-दिय-कय कोलाहल-साह-पसाहा-फुरंत-सोहिल्लं । बंभाणं व णियच्छइ पढम कप्पाण पारोहं ॥ सओ तं च पेच्छिऊण तं चेव दिसं चलिओ त्ति अचलिय-चलंत-लोयणो राय-तणओ।
६६४)ता चिंतियं च 'अहो इमो वड-पायवो रमणीओ मम णयण-मणहरो, ता एयं चेय पेच्छामो'। चिंतयतो संपत्तो वड-पायव-पारोह-समीवं, जाव पेच्छइ 8 तव-णियम सोसियंग तहा वि तेएण पजलंत च । धर्म व सरूवेणं रूवि पिव उवसमं साहुं॥
अवि य आवासं पिव लच्छीए, घरं पिव सिरीए, ठाणं पिव कंतीए, आयरं पिव गुणाण, खाणि पिव खतीए, मंदिरं पिव बुद्धीए, आययणं पिव सोम्मयाए, णिकेयं पिव सरूवयाए, हम्मिय पिव दक्खिण्णयाए, घरं पिव तव-सिरीए ति । किं बहुणा, • मय-वंकत्तण-रहिए भउब्व-चंदे व्व तम्मि दिट्ठम्मि । चंद-मणियाण व जलं पज्झरह जियाण कम्म-रयं ॥
जावय कुवलयचंदो णिज्झायइ तं मुणिं पुलइयंगो । ताव बिइयं पि पेच्छह दिव्वायारं महा-पुरिसं ॥
णिवण्णेइ यण सो तं पुरिसं वाम-पासमल्लीणं । चंदाइरेय-सोम्म कतिलं दियह-णाहं व ॥ 13 चलणंगुलि-णिम्मल-णह-मऊह-पसरंत-पडिहय-प्पसरो । जस्स मियंको Yणं जाओ लजाएँ रमणियरो॥
ललिउण्णय-णिम्मल-णिक्कलंक-सोहेण चलण-जुयलेण । कुम्मो वि णिज्जिओ णूण जेण वयण पि गुप्पेइ ॥
दीहर-थोर-सुकोमल-जंघा-जुयलेण णिजिओ वस्सं । सोयइ करिणो वि करो दीहर-सुंकार-ससिएहिं ॥ 18 अइकक्कस-पीण-सुवट्टिएण ओहामिओ णियंबेण । वण-वासं पडिवण्णो इमस्स गूणं मयवई वि॥
अइपीण-पिहुल-कक्कड-कणय-सिलाभोय-रुइर-वच्छेण । एयस्स विणिजिओ हामिएण सामो हरी जामओ ॥
पिहु-दीह-णयण-वंत फुरंत-दिय-किरण-केसर-सणाहं । दट्टण इमस्स मुहं लजाएँ व मउलियं कमलं ॥ 18 अइणिद्ध-कसिण-कुंचिय-मणहर सोहेण केस-भारेण । णूणं विणिजिया इव गयणे भमरा विटंति ॥
इय जे जे किंचि वणे सुंदर-रूवं जणम्मि सयलम्मि । अक्खिविऊणं तं चिय सो चिय णूणं विणिम्मविओ ॥ एवं च चिंतयतेण कुमार-कुवलयचंदेण मुणिगो दाहिण-पासे वियारिया कुवलय-दल-सामला दिट्ठी । जाव य 1 भावलिय-दीह-लंगूल-रेहिरं तणुय-मज्झ-रमणिज । उद्धय-केसर-भारं अह सीह पेच्छए तइयं ॥
तक्खण-इंद-विद्दविय-कुंभ-णक्खग्ग-लग्ग-मुत्ताहं । भासुर-मुह-कुहरंतर-ललंत-तणु-दीह-जीहालं ॥
भीसण-कराल-सिय-दंत-कंति-करवत्त-कत्तिय-गइंदं । णह-कुलिस-घाय-पश्चल-पल्हथिय-मत्त-वण-महिसं ॥ * इय पेच्छह सो सीहं कराल-वयण सहाव-भीसणयं । तह वि पसंत-मुह-मणं रिसिणो चलण-प्पहावेण ।।
६६५) तओ तं च दट्टण चिंतियं रायउत्तेण । अहो
धम्मो अत्थो कामो इमिणा रूवेण किं च होजाउ । अहवा तिण्ह वि सारं लोयाण इमं समुद्धरियं ॥ थता जारिसं पुण लक्खेमि एयं तं जं भणियं केणइ देब्वेण जहा ।
गंतव्वं ते अज वि गाउय-मेत्तं च दक्षिण-दिसाए । तत्थ तए दट्टब्वं अदिट्ट-पुब्वं व तं किं पि॥ एत्य य एस को वि महरिसी, दोण्ह वि णरिद मईदाण मज्झटिओ तव-तेएण दिप्पमाणो साहतो विय 30 अत्तणो मुर्णिदत्तण दीसइ । सुब्वइ य सत्थेसु जहा किर देवा महारिसिणो य दिश्व-णाणिणो होति । ता इमं 30
सयल-तेलोक्क बंदिय-वंदणिज्ज वंदिय-चलण-जुवलं गंतूण पुच्छिमो अत्तणो अस्सावहरण । केणाहं अवहरिओ, केण वा कारणेणं,
को वा एस तुरंगमो त्ति चिंतयतो संपत्तो पिहुल-सिलावट्ट-संठियस्स महामुणिणो सयासं। आयरिओ य सजल-जलय83 गंभीर-सह-संका उद्देड-तंडविय-सिहंडिणा धीर-महुरेणं सरेणं साहुणा 'भो भो ससि-वंस-मुहयंद-तिलय कुमार-कुवलयचंद, 29
.www.www.www.wwwwwwwun
1) कुलाव, धरेंत. 2) कल for कय, P सीहा for साहपमाहा, पसाहा, मेडलं, P पारोवं. 3) चेय, अतियवलिय for त्ति अचलिय. 4) P om. ता, Jणयणमणोरहो, चिर्तयतो. 6)P धर्म रूवसरूवेण रूवं पिव चउसमसाहू। 7) Pट्ठाण, P आयरयं, P खाणी विय, कित्तीए for खंतीए, P मंदरं. 8) Pणिक्केवणं पिव. 9) मयं, P रहिय. 10) ताव दितियं । ताव य बिइयं, P om. पि. 11) सोम. 12) मउह मयूर. 13) णिवण for णिम्मल, P कम्मो वि णिव्वउत्तण, P गुत्तइ. 14)P for वि, P रसिएहिं. 15) Pसुवंकिएण. 16) J आइपिहुलपीणकक्कड, सिलालोय, P वत्थेण, विज्जिओ हामणाए. 17)P वत्त, P लज्जाए म'. 18) विरुंटुंति P विरुंढेति. 19) एसो for सो, P नूण निम्मविओ. 20) चिंतिय तेण, P चंदेणल for दल, P om. य. 21) नंगूल, तणूय, ' उटुअ P अदुय,' सीहं अह inter. 22) मुत्तोहं, P लुलंत. 23) Pवत्तिय for कत्तिय, P कुलिया, P पम्ह स्थिय. 24) पसरतमणहर रिसिणा, पभावेण. 26) किंच होजाओ किंचि होजाणु, तिण्ण, P सारो, P 'रिलं. 27)P एतं for एयं तं. 28) P सुई for व तं. 29) P महारिसि, P -गइंदाणं, P साहेतो विअत्तणो. 30) Pom. य,P किरि, महि रिसिणा31)Pचलणग्गजुयलं, आसावहरणं, केण अह. 32) Pom. त्ति, चितियं तो, Jom. संपत्तो, आयासिओ.. om. य, Pom. जल. 33) Pउद्दढतद्दविय, सिहिण्डिणा P विहंटिणा, P कुवलय for कुमार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org