SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ .56 रत्नप्रभसूरिविरचिता [III. $ 44 : Verse 3491 द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनतः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान सुन्दरः॥ ३४९ ___स्तोकदन्ता अतिदन्ता ये नरा गर्भदन्तजाः । मूषकैः समदन्ताश्च ते च पापाः प्रकीर्तिताः ॥ ३५० अङ्गाष्ठयवैरायाः सुतवन्तो ऽष्ठमूलजैश्च यथैः। ऊर्दाकारा रेखा पाणितले भवति धनहेतुः॥ ३५१ । वामावों भवेद्यस्य वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो भिक्षामटति रुक्षिकाम् ॥ ३५२ दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत कमला करवर्तिनी ॥ ३५३ 8 यदि स्याइक्षिणे वामो दक्षिणो वामपार्श्वके । पश्चात्काले भवेत्तस्य भोगो नास्त्यत्र संशयः॥ ३५४ संक्षेपतस्तु श्लोकेनैकेनाकर्णितव्यम् । गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः । स्वराद्धन्यतरं सत्त्वं सर्व सत्त्वे प्रतिष्ठितम् ॥ ३५५ ७ ६४५) इति श्रुत्वा तया भणितम् । रम्यमेतत् , परं किं त्वयामुष्य शबरस्य सुलक्षणं ज्ञातम् ।' 9 तेनोक्तम् । 'एणिके, यानि मयोक्तानि तानि सीण्यप्यस्य पुरुषस्य तनौ शुभानि लक्षणानि दृश्यन्ते । तज्जाने को ऽप्येष महासत्त्वः केनापि हेतुनायं कृतशबरवेषः प्रच्छादितस्वाभाविकरूपो विन्ध्यगिरि12 वनान्तः स्थितः । एतदाकर्ण्य शवरेण चिन्तितम् । 'अहो, पुरुषलक्षणपरिज्ञानदक्षिणः पुमानयम् ।13 तावन्न युक्तमत्र स्थातुं किन्त्वपसरणमेव श्रेष्ठम् , यावदस्मानेष न जानाति' [इति]। ततोऽभ्युत्थाय शबरः शबरी च स्वस्थानं जग्मतुः। एणिकया भणितम् । 'कुमार, तव महती दक्षता यदेष प्राप्तशबर15 वेषो ऽप्युपलक्षितः। तेनोक्तम् । 'प्रथममेव परिज्ञातः । पुनर्विशेषतो ज्ञातुमिच्छामि स्फुटं प्रकटय। 15 भणितमेणिकया। 'कुमार, विद्याधरावेतौ।' तेनोक्तम् 'तर्हि कथमेतद्वेषधारिणौ।' तयोक्तम् । एतयोर्विद्याधरयोर्भवानपि परिज्ञाता। भगवतःप्रथमतीर्थनाथस्य सेवाहेवाकिनोमिविनम्योर्धरणेन्द्रेण बह्वयो विद्या 18 दत्ताः। कियत्यो विद्याः कयापि रीत्या साध्यन्ते । सर्वासामपि पृथक् पृथक् साधनोपायः। काश्चित्पानीयमध्ये ऽमूः काश्चित् पर्वतमस्तके । काश्चित् श्मशानमेदिन्यां विद्या साध्या जितेन्द्रियैः ॥ ३५६ ततः कुमार, एतावनेन वन्येन वेषेण शाबरी विद्यां साधयन्तौ तिष्ठतः। तथैष विद्याधरः सपत्नीको 21 . वनान्तः स्वेच्छया परिभ्रमनस्ति ।' कुमारेणोक्तम् । 'कथं त्वं पुनर्जानासि, यथैष विद्याधरः।' तया भणितम् । 'न जानामि' [किंतु] मयैकदा कीरमुखतः श्रुतमेतत् । एकस्मिन् दिने स्वीकृतदुरितौषधपौष24धाहं भगवतो नाभिभवस्य पूजार्थ फलपत्रकुसुमानां ग्रहणाय वनान्तरं न गता, कीरः पुनर्गतः । स च24 मध्याह्नसमये व्यतिक्रान्ते समायातः सन् मया पृष्टः 'अद्य कथमेतावतीं वेलामतिक्रम्य भवान् समायातः । तेन निगदितम् । 'अद्य त्वं वञ्चितासि, यल्लोचनानामाश्चर्यभूतं न किमपि दृष्टिपथमवतीर्ण ते, 27 यतो द्रष्टव्यफलानि हि लोचनानि ।' ततो मयोक्तम् । 'राजकीर, त्वं कथय किं तदाश्चर्यम् ।' 27 ४६) ततस्तेन ममाने निगदितम् । 'यथाद्याहं वनान्तर्गतः। तत्र च सहसा शहतूर्यभेरीमृदङ्गभयो महानिनदः श्रुतः। ततो मया सहर्षोद्धान्तचेतसा कर्णः प्रदत्तः । कतरस्यां दिशि ध्वनिविशेषः। 30 ततस्तदनुसारेण यावद्गच्छामि तावद्भगवतो नाभिसूनोः प्रतिमायाः पुरो दिव्यं नरनारीजनं प्रणाम-30 मादधानं, तथाहार्य वाचिकमाङ्गिक सात्त्विकं चेति चतुर्विधमभिनयं वितन्वन्तं विलोक्य मया चिन्तितम् । 'पते न तावद्देवा अवश्यम्, यतो मयैकदा भगवतः केवलिनः केवलमहिमायै समेतानां देवानां 33 चरणा भूमितले न लगन्ति, लोचनान्यनिमिषाणि चैतदृष्टमासीत् । एतेषां पुनश्चरणा महीपृष्ठे लग्ना 33 लक्ष्यन्ते, सनिमिषाणि नयनानि च । तेन जाने नैते त्रिदशाः, अतिसश्रीकतया न मानुषा अपि, किंतु गगनाङ्गणचारिणो विद्याधरा इगे। 'तावत्पृच्छामि किमेतैः प्रारब्धम्' इति चिन्तयंश्चतपादपाधः क्षणं 36 निषण्णः । अत्रान्तरे यथास्थानमासीना विद्याधरनरा विद्याधर्यश्च । ततस्तेषामन्तःस्थितेनैकेन विद्याधर- 36 तरुणेनानेकरत्ननिर्मितो विमलदिव्यजलपूर्णकलशो जगृहे, तादृश एव द्वितीयो विद्याधरीणां मध्ये ऽत्यन्तरूपशोभया विद्याधबँकया च । ताभ्यां प्रमुदितचित्ताभ्यां भगवतः श्रीयुगादिभर्तुः स्नात्रं विधाय 39 समनोभिः पञ्चवर्णार्जलस्थलभवैरर्चा रचयांचके । ततस्तौ स्तुत्वा भगवन्तं धरणेन्द्रस्य नागभूपतेरा-39 राधनाविधी कायोत्सर्गमेकं द्वितीयं तदनमहिष्यास्तृतीयं शाबरविद्यया विरचय्य शरीराद्विभूषणान्युत्तार्य 4) B रूक्षिकां. 6) P स्यादक्षिणो वामपार्श्वके, B originally स्याइक्षिणे वाभो दक्षिणो वामपावके, but it is improved thus (with some marginal. addition: स्याइक्षिणे वा मस्तके वा वामपावके ।. 8) B inter. सर्व & सत्त्वे. 19) P अंब tcr अमूः, Poom. काश्चित् पर्वतमस्तके- 21) PB om. वन्येन. 23) P Bom.[किंतु], PB पौषधा भगवतो. 24) B adds गता before फलपत्र', B om. न गता, B om. स च. 26) Pom. ते. 32) केवलिमहिमायैः 35) Pom. इमे. 36) 1'नरवरा for 'नरा. 40) B शाबरविद्याया. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy