________________
.48
रत्नप्रभसूरिविरचिता
[III.$ 31 : Verse 307
1मासाः संजाताः। संप्रत्येष द्वादशो मासः प्रवृत्तः । अनेनैकेन मासेन कथमहं सप्तकोटीः समपार्जयामि। 1
अथो समुपार्जिता अपि सप्तकोटीः कथं गृहं नेष्यामि । तेनाहं सुन्दरि, भ्रष्टप्रतिज्ञो ऽभवम् । नम भ्रष्ट3 प्रतिशस्य जीवितुं युक्तम् । ततो ज्वलनं प्रविशामि।' [तयोचे ।] 'यद्येवं प्रतिज्ञाभङ्गे भवान् हुताशने 3 प्रविशति तत्राहमपि भर्तृवियुक्ता त्वमिव कृशानुं साधयिष्ये, अतो ऽन्वेष्यतां कुतो ऽपि पावकः। तेन भणितम् । 'भद्रे, न युक्तमेतत्तव। ततस्तयापि भणितम्।] मया किमत्र वने कर्तव्यम्' इति । ततस्तेन 6चित्यां विरचय्यारणिकाष्ठान्निर्माय ज्वलनःप्रज्वालितः। ततस्तेनोक्तम् । 'भो लोकपालाः श्रूयतां, मम 6
प्रतिज्ञा संवत्सरेणापि न पूर्णा, इति भ्रष्टप्रतिज्ञस्य मम ज्वलनः शरणमिति ज्वलनं विशामि' इति यावश्चित्यां गवेषयति तावञ्चिता शतपत्रतां प्राप । ततो [सागर-] दत्तः कौतुकाक्षिप्तहृदयो व्यचिन्तयदिति । 9 'किमन्यजननं किं वा स्वप्नः किं मनसो भ्रमः । किमिन्द्रजालं यञ्चित्या जगाम शतपत्रताम् ॥' ३०७ 9
अत्रान्तरे पद्मरागघटितं व्योममण्डले । मुक्तावचूलपालम्ब विमानं समुपस्थितम् ॥ ३०८
चारुकाञ्चनकोटीरधरस्तत्र सुरः स्फुरन् । तेजसा भूयसा चञ्चदखण्डश्रुतिकुण्डलः ॥ ३०९ 12 ईषदास्यहास्यविकस्वराधरतया दशनस्फुरत्किरणधोरणिसमुद्दीपितदिगङ्गनाननेन तेनोक्तम् । 'अहो12 सागरदत्त, किं त्वया पामरजननिषेवितो विवुधनिन्दितः स्ववधःप्रारब्धः। यतः,
प्राणेश दुःखसंतप्ता वनिता साहसाञ्चिता । तनोति तद्वरं भद्र सांप्रतं सांप्रतं न ते ॥३१० 15 एतच्च कथं विस्मृतम्, यत्त्वं सौधर्मविमाने ऽस्माभिः सममुत्पन्नः। तत्र तावत्त्वया कर्केतनेन्द्रनील-16 पद्मरागराशयः प्रमुक्ताः, अतः किमेताभिः सप्तधनकोटीभिः।
तत्त्वं गृहाण सम्यक्त्वं निशाभुक्तिनिवर्तनम् । महाव्रतानि पञ्चैव ता एताः सप्त कोटयः ॥ ३११। 18३२) अथ द्रव्याभिलाषी भवांस्तदा त्रिगुणाः सप्तकोटीः स्वीकुरु । मम विमानमारोह यथा 18
महाय निलयं नयामि ।' एतदाकर्ण्य देवर्द्धि वीक्षमाणस्य तस्य सम्यगृहापोहं कुर्वतः पूर्वजातिस्मृतिरुत्पेदे। शातं च यथा 'अहं स पद्मप्रभभ्युत्वात्र समुत्पन्नः । एष पुनः पद्मकेसराभिधानो ऽनिमेषः। 21 तत्र मया पूर्वजन्मनि भणित आसीत् , यथा 'त्वयास्मि श्रीप्रतो जिनेश्वरस्य शासने संबोध्यः' तत्स्मरता- 21 नेनामुतो मृत्युतो रक्षितो ऽस्मि । अहो दृढप्रतिज्ञः, अहो परोपकारी, अहो स्नेहपरः, अहो मित्र
वात्सल्यम् । यतः, 24 मानुष्ये जीवितं सारं ततोऽपि प्रेम सुन्दरम् । उपकारः परं प्रेम्णि तत्रैवावसरोवरः॥' ३१२ 24 इति चिन्तयतानेन सुरः प्रणतः । तेन भणितम् । 'सुष्टु स्मृतस्त्वया पूर्वभवः।' सागरदत्तेनोक्तम् । 'अहो, त्वया परित्रातः संसारपतनात् । तावत्त्वया वरेण्यं कृतम् । समादिश किं कर्तव्यम्' इति । सुरेण 27 जल्पितम् । 'अद्यापि ते चारित्रावरणीयं कर्म समस्ति, तद्भोगान् भुक्त्वा सप्तदशभेदभिन्नः संयमो 27 विधेयः' इति । ततस्तेनास्मि विमाने समारोपितः । गृहीता च मया सा समं बाला । क्षणेनैव जयश्रीनगरी
प्राप्तः । तत्र जीर्णश्रेष्ठिवेश्मनि समवतीर्णेन मया सा कन्या श्रेष्ठसुता च परिणिन्ये। ततो विमानारूढ30 श्चम्पापुर्यामगमम् । वन्दितो महाभक्त्या गुरुजनः। ततो देवेनोक्तम् । 'भद्र, तव दशवर्षसहस्राण्यायुः,30
ततस्त्रीणि गतानि, पञ्च सहस्राणि भोगान् भुवेति, सहस्रद्वयं श्रामण्यं पालनीयम्' इत्युक्त्वैकविंशति
धनकोटीस्तहाङ्गणे ऽभिवृष्ट्य गतः स सुरः । सो ऽथ चिरविरहखिन्नां पूर्वनियां संभाव्य ताभिरम्भोज33 दृग्भिः सह क्रीडां रचयन् प्रणयिजनं मानयन् क्रमेण निर्विणकामभोगो ऽवगतपरमार्थः स्मृतपूर्वभव- 33 देववाक्यः क्षीणभोगफलका वैराग्यमार्गमुपगतः । ततश्चैत्यवाहिका निर्माय कृतकृत्यः पुण्यवतां
स्थविराणामन्तिके ऽन्तेवासी जातः । भोः कुवलयचन्द्र, सो ऽहं सागरदत्तः। तत्र चाधीतसर्वशास्त्रस्य 36 गृहीतद्विविधशिक्षस्याङ्गीकृतैकाकित्वविहारप्रतिमस्य ममावधिज्ञान प्रादुरभूत् । 'अधो यावद्रत्नप्रभायाः 36
सर्वप्रस्तरान् ऊ यावत्सौधर्मविमानचूलिकां तिर्यग् मानुषोत्तरशिखरम्' एतत्प्रमाणे [अवधौ] जाते मया 'लोभदेवपद्मप्रभदेवौं' इति निजं प्राच्यं भवद्वयं ददृशे । एतद्विलोक्य चिन्तितं मया । 'अहो, ये 39 पुनस्तत्र चत्वारस्ते कथं संप्रति' इति चिन्तयन् यावदुपयुक्तोऽस्मि तावत्तान् दृष्टवान् तथा यश्चण्डसोमः। 39
2) P अथोपार्जितसप्तकोटीः । अथोपार्जिता अपि 0 अथो समुपार्जिताऽपि. 3) PB om. [तयोचे]. 4) P भर्तृप्रयुक्ता. 5) PB om. [ततस्तयापि भणितम् ।]. 6)चित्या B चित्तां, 'काष्ठान्यानिर्माय B'काष्ठान्यानीय्य, B प्रडवालितः। तेनोक्तं, Pom. ततस्तेनोक्तम्. 7)Pसंवत्सरेणापि न पूर्णादत्तः । कौतुकाक्षिप्त etc : obviously P has missed some portion between पूर्णा and दत्तः. Originally s also read like r, but by an additional line it is inade to read thus: संवत्सरेणापि न पर्णा इति भ्रष्टप्रतिज्ञस्य मम ज्वलनः शरणमिति ज्वलनं विशामीति यावञ्चित्यां गवेषयति तावञ्चिता शतपत्रता प्राप ततो दत्तः कौतकाक्षिप्त etc. o reads thus संवत्सरेणापि न पूर्णा तेन सम्प्रति स्वप्रतिज्ञापूमैं प्राणान् त्यजन्नस्मि' इति यावत्प्राणान्मुऋति [तावत्सा चिता पङ्कजायमाना जाता। तां दृदा सागर] दत्तः कौतुकाक्षिप्त eto. 15) B एतत्कथ. 16) Bom. अतः, P कोटिभिः. 18)PB विमानमारह. 20) Bधानोनिमिषः 21) ततः स्मरता. 22) B दृढप्रतिज्ञा. 36) B सर्वशास्त्रगृहीत. 37) adds [अवधी] before जाते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org