________________
* 46
रत्नप्रभसूरिविरचिता
[III. $ 26 : Verse 298
1 अपहस्तिताशेषव्यापारो रोहणपर्वतभुवं खनामि, किं वा व्यपगतभयप्रचारः मत्पुरुषसंगतो धातुवादं 1 वितनोमि ।' इत्यनल्पविकल्पसंकल्पमालाकुलिनस्वान्त एकस्मिन् स्थाने सागरदत्तः श्रीपालपादपस्य 3 प्रसृतं प्ररोहमेकं ददर्श । तं च विलोक्य संस्मृताभिनवशिक्षितखन्यवादेन तेन 'नमो धरणेन्द्राय नमो 3 धनाय नमो धनपालाय' इति मन्त्रं पठता भूमितलं खनित्वा निधिलोचनगोचरमानीतः । यावता स तं निधि गृहीतुं चिन्तयति स्म तावता व्योम्नि इति वाणी प्रससार । 'वत्स, यद्यपि त्वया सकलो ऽपि 6निधिर्वीक्षितः परं स्तोकमञ्जलिमात्रं मूलद्रव्यकृते गृहाण' इत्येवं श्रुत्वा तेन श्रेष्ठिमनुना एक एवाञ्जली 6 रूपकाणां जगृहे । निधिरपि तदैवादृश्यतामगमञ्च । तद्धनं निबद्धं चानेन स्कन्धनिक्षितद्वितीय वाससः प्रान्ते । 9 ६२७) ततो वणिगुत्तमेन चिन्तितम् । 'अहो, चापल्यं दैवस्य ।
पूर्व दत्तो निधिदेव कथं पश्चाद्धतः कथम् । तव वृत्त्या परिज्ञातं सर्वथा ते गतिश्चला ॥ २९८ तथाप्येतावतापि वित्तेन द्रविणस्य सप्तकोटीरर्जयित्वात्मीयं प्रतिज्ञातमवितथं करिष्ये यदि देव स्वयं 12 माध्यस्थ्यवृत्तिमङ्गीकरिष्यते।' इति चिन्तयन् परितुष्टमनास्तस्यामेव नगर्यां विपणिमार्गे कमपि वणिज 12
परिणतवयसं मार्दवादिगुणोपेतं स्वभावतो ऽपि सुशीलमद्राक्षीत् । तं च निरीक्ष्य चिन्तितमनेन । 'अहो, रमणीयतमाकृतिायान् वणिक्पुङ्गवो ऽयं दृश्यते, ततो ऽमुष्प पादपतनं न्याय्यम्' इति ध्यात्वा तं 15 नत्वा च सागरदत्तः पुरतो निविष्टः। तेन श्रेष्ठिना महता संभ्रमेण 'स्वागतं भद्राय' इति भाषितः सः। 15 तदा च तस्मिन्नगरे कस्मिन्नपि महोत्सवे प्रवृत्ते तस्य श्रेष्टिनो हट्टे प्रत्यासन्नग्रामीणजनो ऽतीवसमुत्सक
चेताः समस्तपण्यग्रहणार्थमभ्येति, तं च श्रेष्ठिनं जराजर्जरिततर्नु पण्यानि दातुमक्षममवगम्य सागरदत्तः 18 प्रोवाच 'तात, त्वं विपणिमध्यतः ऋयाणकान्यानीय मम समर्पय यथैतानि तोलयित्वा युक्त्यास्मै जनाय 18 ददामि' इत्युक्त्वा दातुं प्रवृत्तः । तत एषः 'क्षिप्रं ददाति' इत्यवगत्य सर्वोऽपि जनस्तदापणमायातवान् ।
तेन तत्क्षणमात्रेणापि पण्यान्यर्पयित्वा समग्रो ऽपि जनःप्रेषितः । ऋयाणकैर्विक्रीतैर्महत्यर्थलामे श्रेष्ठिना 21चिन्तितम् । 'यदयं कोऽपि महाकुलसंभवः पुण्यवान् दारको यद्ययं मम निलयमलङ्करोति तदतीव सुन्दरं 21
भवति' इति चिन्तयता जल्पितम् । 'भो वत्स, त्वं कुतः स्थानादागतो ऽसि ।' तेनोक्तम् । 'तात, चम्पापुरीतः।' श्रेष्ठिना जगदे। 'वत्स, त्वया भम गृहमलङ्करणीयम् ।' स सागरदत्तः श्रेष्ठिना समं निकेत24 मुपागतः। प्रीत्या स्वपुत्रवदौशीरकशिपुक्रियया संमानितः। कियद्दिनानन्तरं तेन प्रवयसा तद्रूपगुण-24
ग्रामरञ्जितचेतसाभिनवोद्भिन्नयौवना निर्मलमुखमृगाङ्ककान्तिकलापकलिता विकस्वरकुवलयदलदीर्घलोचना कुसुमबाणप्रणयिनीनिभा कनी सागरदत्ताय प्रदत्ता, परं तेन तत्परिणयनं न मानितम् । 27 तेनोक्तम् । 'तात, किंचिद्वक्तव्यमस्ति । केनापि हेतुना स्ववेश्मतो निःसृतोऽस्मि, यदि तत्कार्य प्रमाण-27
कोटिमध्यारुढं ततो यद यूयं भणिष्यथ तदवश्यं करिष्ये। यदि तन्न निष्पन्नं ततो मम केवलं ज्वलन एव शरणमतो ऽस्मिन्नर्थे सांप्रतं तात, प्रतिबन्धं मा कार्षीः।' श्रेष्ठिना निगदितम् । एवं व्यवस्थिते मया 30 भवतः किं कर्तव्यम् । तेनोदितम् । 'यदि त्वं मम सत्य एव तातस्तदा मद्धनेन क्रयाणकं परतीरयोग्यं 30
गृहाण भाटकेन यानपात्रं च । मया परतीरं गन्तव्यम् ।' श्रेष्ठिना जल्पितम् । 'एवं भवतु' इति तद्दिनादेव श्रेष्ठिना पुरोभूय प्रतिपादितम् । सागरोऽगण्यपण्यं संगृह्य निमित्तविद्दत्ते मुहर्ते समुद्रदेवतामभ्यर्थ्य 33 तपश्चरणगुरुं गुरुं प्रणिपत्याहतामहणां कृत्वा तं वणिजमभिवाद्यापृच्छय च स्मृतपञ्चपरमेष्ठिनमस्कार: 33 प्रवहणमारूढः, पूरितः सितपटः, लब्धो ऽनुकूलः पवनः, ततो नदीशमुल्लङ्घय क्रमेण यानपात्रं यवन
द्वीपमवाप । तत्र क्रयविक्रयेण समर्जितसप्तकोटिः सागरदत्तस्तुएमना व्यावृत्य स्वदेशं प्रति प्रचलितः। 36६२८) अथो तद्वोहित्थं सागरान्तः कर्मपरिणत्या संजाताकालकजलश्यामलसजलजलदान्धकार-36
च्छादितव्योमतलादृश्यमाननक्षत्रतया निर्यामरुत्पथप्रेरितं कस्यापि गिरेर्दान्तके आस्फाल्य कामिनीनिवेदितरहस्यमिव त्वरितं प्रपुस्फोट । तत्र च निखिले ऽपि जने विपन्ने केवलं सागरदत्तः प्राप्तफलकः 39 कथमपि तुङ्गतरङ्गमालाभिः प्रेर्यमाणः पञ्चभिरहोरात्रैश्चन्द्रद्वीपमवाप्य मूर्छानिमीलितलोचनस्तीर 39
पादपाधोभागे क्षणमेकं पवनस्पर्शलब्धचेतन तृषातरलितचेतोवृत्तिः क्षुधातः सर्वत्र परिभ्रग्य वचन प्रदेशे नालिकेरनारङ्गमातुलिङ्गपनसदाडिमीप्रमुखद्रुमफलः कृतप्राणाधारश्चन्दनलवलीलवङ्गलतागृहं
1) प्रचारः पुरुष. 3) On खन्यवाद n has i. marginal gloss like this : भूमिगतनिधानखननविधि:.7) रूपकानां. 10) तत्व for तब. 12)। मध्यस्थवृत्ति'. 13) तेन नितित for निन्तितमनेन. 21) 0 दारकोऽपि यचय. 24) B has a marginal gloss: कुशीरं शयनासने कसि भोजनाच्छादो 27) 0 तात यत्किविद्वक्तव्यमस्ति [यदहं].29) B has a murginal gloss प्रतिबंध आग्रह ।.32) Pगण्य पर्य. 37) गिरेतके. 38) स्वरित पुस्फोट. 40) रतृष्णातरलिन. 41) has a marginal gloss on लवली thus: लताविशेष:
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International