________________
12
-III.126: Verse 297] कुवलयमालाकथा ३
* 45 |चित्पूर्वजन्मस्मरणसाभिज्ञानेन धर्मप्रतिपत्तिरस्माकं भवेत् ।' इति भणद्भिस्तैर्भुवमागत्य तानि तत्र निक्षि- 1 प्रानि यत्र वने तस्य कण्ठीरवस्योत्पत्तिः। विवरद्वारेच महती शिला प्रदत्तेति । ततस्ते सर्वेऽपि स्वविमानलक्ष्मीमलंचकुः। तत्र ते दिव्यसुखमनुभवन्तस्तिष्ठन्ति ।
3 ६२५) ततः कुमारकुवलयचन्द्र, तेषु पद्मप्रभदेवो विगलच्छरीरकान्तिः परिम्लानवदनः सुदीनमनाः पवनाहतप्रदीप इव झटिति विध्यातः । ततो जम्बूद्वीपे द्वीपे भरतक्षेत्र 6 प्रत्यर्थिपार्थिवप्रत्तकम्पा चम्पाभिधा पुरी। चम्पकैदृश्यते यत्र दैवतोद्यानसौरभम् ॥ २८७
धनदत्ताभिधस्तत्र पवित्रमतिशेखरः । श्रेष्ठी यस्तु श्रिया श्रीदलीलामालम्बते किल ॥ २८८ तस्य श्रीपतेरिव लक्ष्मीर्लक्ष्मी ना प्रियतमा । स पद्मप्रभजीवस्तत्कुक्षिसंभवः सागरदत्ताभिधसूनुर्जातः । पञ्चभिर्धात्रीभिः प्रतिपाल्यमानः स कान्त्या गुणैः कलाकलापेन च प्रवर्धमानः क्रमतो 9 यौवनश्रियमाश्रितः । पित्रा समानसमाचारशीलस्य कस्यचिद्वाणिजस्य कन्यकां स श्रीसंज्ञां परिणायितः।
सुखं वैषयिकं साकं श्रेष्ठिसूनोस्तयानिशम् । तस्यानुभवतः स्वैरं शरल्लक्ष्मीरवातरत् ॥ २८९ 13 फलप्राग्भारमासाद्य सद्यः कलमशालयः । भजन्त्येव नतिं यत्र नयवन्त इव श्रियम् ॥ २९०
मेजर्जलानि नैर्मल्यं हृदयानि सतामिव । अयुगच्छदसौगन्ध्यवासिता हरितो ऽभवन् ॥ २९१
यत्र तीवकरस्तीनैः करैश्च समतापयत् । कुभूपतिरिव खैरमखिलं भूमिमण्डलम् ॥ २९२ 15 अभूजनः सुराशीव यत्र सन्मार्गजाचिकः । सरोवतंसाः क्रीडन्ति राजहंसाश्च सश्रियः ॥२९३ ।
एवंविधायां शरदि स सागरदत्तः स्निग्धमुग्धबन्धुजनान्वितः पुरीबाह्योद्देशमुपागतः। कौमुदीमहोत्सव इष्टा कस्मिंश्चिञ्चच्चरे नटपेटकान्तः केनापि पठ्यमानं कस्यापि कवेः काव्यमशृणोत् ।
'यो धीमान् कुलजःक्षमी विनयवान् वीरः कृतशः कृती रूपैश्वर्ययुतो दयालुरशठो दाता शुचिः सत्रपः। सद्भोगी दृढसौहृदो ऽतिसरलः सत्यवतो नीतिमान्
बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ॥ २९४ २६) ततस्तेन सुभाषितरसपूरितचेतसा भणितम् । 'भो भो भरतपुत्राः इदं लिखत यत्सागरदत्तनामुष्य सुभाषितस्य लक्षं देयम् ।' ततः कैश्चिन्नागरैरुपश्लोकितः। 'यदयं सागरदत्तो महारसिको 24 विदग्धो दाता प्रस्तावविदहो सत्त्वश्च' इति । अपरैश्च जल्पितम् । 'अमुष्य किं स्तूयते यः पूर्वोपार्जितं 24 वित्तजातमर्थिभ्यो ददाति स कथं प्रशस्यः। यःपुनर्निजभुजसमर्जितमर्थ व्ययति स एव प्रशंसाभाजनम्।'
अहो, 'पतैर्ममोपहासः कृतः' इति चिन्तयतस्तस्य तद्वचश्चेतसि शल्यमिव लग्नम् । ततो ऽपत्रपापरो 27 वीक्षापन्न इव गृहमागत्य स शय्यायां निविष्टः । यतः,
27 विज्ञानामप्यविज्ञानां मुदे मिथ्यापि हि स्तुतिः। निन्दा सत्यापि विज्ञानामपि दुखाय जायते ॥ २९५ ततः श्रिया चेष्टिताकारपरिज्ञानकुशलया चिन्तितम् । 'अद्य कथं मम पतिरुद्विग्न इव लक्ष्यते । यतः,
जानन्ति जल्पितादपि निःश्वसितादपि विलोकितादपि च ।
त परमनांसि येषां मनस्सु वैदग्ध्यमधिवसति ॥२९६ ततस्तया भणितम्। 'अद्य नाथ, कथं भवान् विलक्ष इव । तेन चाकारसंवरणं कुर्वताभ्यधायि । 33 'प्रियतमे नहि नहि, किंतु शरत्पूर्णिमायां कौमुदीमहोत्सव प्रेक्ष्यमाणस्य मम महान् परिश्रमः समजन्यत 33 ईदृशः, न पुनरन्यो हेतुः' इत्युक्त्वा स स्थितः। ततो रजन्यां शय्यागृहे ऽलीकं प्रसुप्तः क्षणं किमपि दध्यौ च। ततः सागरदत्तस्तां श्रियं कान्तां प्रसुप्तां परिशाय मन्दं मन्दमुत्थाय वसनखण्डं परिधाय 36 द्वितीयखण्डं च स्कन्धे क्षित्वा खटिकाखण्डेन वासभुवनान्तरे स्वेनैव विरचितं श्लोकमेत भारपट्टे लिलेख 136
'वर्षान्तरे न यद्यस्मि सप्तकोटीः समर्जये। विशासि ज्वलने ऽवश्यं ज्वालामालाकुले ततः॥ २९७ इदं लिखित्वा वासवेश्मतो निःसृत्य नगरनीरनिर्गमद्वारेण दक्षिणाशां प्रति चचाल । स च क्रमतः 39 सर्वत्र जनपदस्वरूपं निरूपयन् दक्षिणाम्बुधितीरविराजिनीं जयश्रीनगरीमवाप। स तत्पूरीबायोदेशे 39 एकस्मिन् जीर्णोद्याने ऽशोकानोकहतले दूरमार्गश्रमव्यपगमाय निषण्णश्चिन्तयामासेति । 'किमतुच्छमत्स्यकच्छपसंकीर्णिततुङ्गतरङ्गसंगते सागरे यानपात्रमारुह्य परतीरं व्रजामि, किं वा चामुण्डायाः 42 पुरस्तीक्ष्णक्षुरिकाविदारितोरुयुगलसमुच्छलल्लोहितपङ्किलभूतलं मांसखण्डबलिं ददामि, किं वा रात्रिंदिवं 42
बन्ना
12) भजंतेवनति. 18) Pshowa blank space for नयवान. 20) B साहृदोजलमनाः सत्यव्रतो. 24) B'विन्महासत्वश्वेति- 32) B तया for ततस्तया. 35) B inter. कांता & श्रियं. 36) B द्वितीयं च. 41) B संकीर्णः तुंग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org