________________
*44
रत्नप्रभसूरिविरचिता
[III.822 : Verse 278
1 यथा यथावनीपीठे मुश्चन्ति स्म घना वनम् । ऐच्छत्तथा तथा कान्ता मन्मथव्यथिता वनम् ॥ २७८ 1
द्योतन्ते दिवि खद्योतास्तमस्विन्यां निरन्तरम् । संजातयुवतिजातविरहाग्निकणा इव ॥ २७९ 3 अतीवोत्कम्पते यत्र योगिनामपि मानसम् । किं पुनर्दूरसंस्थानामध्वगानां निगद्यते ॥ २८०
सर्वेषामपि पर्जन्यः समभूदतिवल्लभः । प्रोषितप्रेयसीवर्गमनगेलशुचं विना ॥२८१
शुक्लापाङ्गाः प्रनृत्यन्ति गर्जन्ति च धनाधनाः। अन्तरिक्षे चतुर्दिक्षु क्षणिका लक्ष्यते क्षणम् ॥ २८२ 6 प्रपा मयि समायाते कथमद्यापि मण्डिताः । वर्षते ऽतिघनेनाशु सर्वास्ताश्चक्रिरे वृथा ॥ २८३
$२३ ) ईदृशे समये स मित्रकुमारः पुरबाटोदेशं निर्गतस्तैः शकुनश्वापदगणैर्वन्धनबद्धैः क्रीडयिष्यति। तेन च प्रदेशेनावधिज्ञानी मुनिर्गमिष्यति । स च व्यावृत्तस्तत्कुमारक्रीडां निरीक्ष्योपयोगं दास्यति । 'अहो, 9 अस्य कीदृशी प्रकृतिस्तत् किमत्र कारणम्' इत्युपयुक्तावधिशानेन करतलकलितकुवलयस्पष्टदृष्टान्तवत् 9 पूर्वभवे तस्य ताराचन्द्रस्य साधुत्वं ज्योतिष्कदेवत्वं मूषकत्वं राजसुतत्वं च द्रक्ष्यते । 'अयं बोधयोग्यः'
इति चिन्तयन् स भणिष्यति । 12 'श्रमणत्वं सुपर्वत्वमाखुत्वं स्मृतिमेति ते । स्वजनातुष्टः किं जीवान् कदर्थयसि भो वद' ॥२८४ 12 तदाकर्ण्य कुमारश्चिन्तयिष्यति । अहो, किं पुनरेतेन साधुना भणितोऽस्मि । 'साधुर्योतिष्कदेवो वृषलोचनः' इति । तावत् श्रुतपूर्वमिव मे । एवमूहापोहमात्रमुपागतस्य तस्य तथाविधकर्मणः प्रशान्त्या 15 जातिस्मृतिरुत्पत्स्यते । ततः संसारं दुःखसागरं परिज्ञाय तस्यैव मुनेः पार्श्वे प्रवज्य नानाविधाभिग्रह-16
साग्रहः समाधिना विविधं तपो विधाय क्षपकश्रेण्यान्तकृत्केवली भविष्यति' इति । तेन भणामो यदेष सर्वेषामप्यस्माकं पूर्व महोदयपदं गमिष्यति । अस्माकं पुनर्दशवर्षसहस्रशेषमद्याप्यायुः । एतदृष18लोचनाख्यानकं निशम्य त्रिदशेन्द्रादीनां मनुजानां च मनसि महत्कौतुकमुत्पेदे । अथो भक्तिभरनिभृत-18 चेतसा मघवता तं मूषकं स्वपाणिक्रोडमारोप्याभाणि ।
'अहो धन्यस्त्वमेवैको वन्द्यस्त्वमसि नाकिनाम् । सिद्धिगामी पुरास्माकं यरत्वमुक्तः स्वयंभुवा ॥ २८५ 21 सुराः पश्यत कीदृक्षः स्वभावः श्रीजिनाध्वनः। लभन्ते निवृति येन तिर्यञ्चोऽपि भवान्तरे ॥ २८६ 21 एवं वासव इवान्यैरपि त्रिदशेश्वरैर्दनुजनाथैर्नृपशतः करात्करतलं संचार्यमाणः क्षितिपतिकुमारवदालिनयमानः स्नेहपरवशया दृशा 'अयमस्माकमप्यधिको योऽनन्तरजन्मनि निःश्रेयसभाजनं न वृथाश्रीजिन24 प्रणीतं वचः' इति स श्लाघितः।
24 ६२४) ततो विरचिताञ्जलिना पद्मप्रभदेवेन पृष्टम् । 'भगवन् , वयं भव्याः किमभव्याः' इति । भगवानभ्यधात् । 'भवन्तो भव्याः सुलभबोधयः।' पद्मप्रमेण विज्ञप्तं पुनः। 'वयं पञ्चापि जनाः कति27 पयभवसिद्धिगाः ।' निगदितं श्रीमता धर्मतीर्थकृता । 'इतश्चतुर्थे जन्मनि यूयं पञ्चापि सर्वदुःखक्षय-27
गामिनो भविष्यथ ।' पद्मप्रभः समुवाच । 'स्वामिन्, इतो मृतानामस्माकं कुत्रोत्पत्ति विनी।' स्वामिना जगदे । 'इतश्युत्वा त्वं वणिक्पुत्रः, पद्मवरस्तु राजसुता, पद्मसारस्तु नृपतितनयः पद्मचन्द्रः, पुनर्विन्ध्य30 गिरी नखरायुधः, पद्मकेसरः पुना राजपुत्रः।' इति निवेद्य स्वयं भगवान् श्रीधर्मनाथस्तस्थौ । देवा अपि 30 समवसरणं संहृत्य स्वर्गमार्गमगमन् । भगवानपि पीयूषरोचिरिव भव्यजनकुमुदप्रमोदसंपादनाय विहाँ प्रवृत्तः। ततस्ते पञ्चापि संलापं कर्तुं प्रावर्तन्त । एकेनैकस्य संमुखं भणितम् । 'यत् स्वयं भगवता गदितं 33 तदाकर्णितम्, ततो ऽत्रात्मभिः किं करणीयं सम्यक्त्वलाभार्थम् ।' परेण मन्त्रयित्वा प्रोचे । 'यदिदं 39 विषमं कार्यमुपस्थितम् । एको वणिगजन्मा । अन्यो राजतनुजा । अपरः पारीन्द्रः । अपरौ राजपुत्राविति । ततो न ज्ञायते कथं पुनरस्माकं बोधिलाभः । क पुनः संगमो भावी। तदहो पद्मकेसर, इति भग36 वतादिष्टं यत्तव पश्चाच्युतिर्भाविनी । त्वया त्ववधिना ज्ञात्वास्माकं यत्र तत्रोत्पन्नानां सम्यक्त्वं दातव्य-36 मिति । न पुनः स्वर्गसुन्दरीवक्षोजस्पर्शसुखलालसेन विस्मृतसकलपूर्वजल्पितेन भवितव्यम्।' तेनोक्तम् । 'अहं सम्यक्त्वं दास्यामि, परं मोहोपहतचेतसां भवतां मद्वचःप्रत्ययो न भविष्यति ततः क उपाय: 39 कर्तव्यः।' तैश्चतुर्मिरुक्तम् । 'भव्य निवेदितम् । तत एतदधुनैव क्रियते, यदात्मीयात्मीयानि रत्नमयानि 39 प्राग्भवमनुष्यरूपाणि कृत्वैकस्मिन् स्थाने निक्षिप्यन्ते, तानि कालेन दर्शनीयानि यथा परस्परं दृष्ट्वा कदा
8) Bom. कुमारकी डॉ eto. to प्रकृतिस्तत्. 14) B मात्रामागतस्य. 15) B विधाभिग्रहः समाधिना. 20) B पुरोस्माकं. 22) B क्षितिपकुमार. 26) 0 बोधयः (श्च), B भगवन् for पुनः. 30) B has a marginal correction 'नाथ समुत्तस्था. 40) PB क्षिप्यते for निक्षिप्यन्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org