SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ -42 रत्नप्रभसूरिविरचिता [III. $18 : Verse 2651दत्त्वा सकलो ऽपि संनिवेशो ऽभाजि । महेन्द्रो युध्यमानस्तेन वैरिणा विनाशितः । ततो हतं सैन्यमना- 1 यकमिति सकलमपि यलं पलायितुं प्रवृत्तम् । तत्र तारामहादेवी तं पुत्रं ताराचन्द्रमङ्गल्यां विलग्य जनेन 3 सह नष्टा । सापि नश्यन्ती क्रमेण शिवमिव दुर्गान्वितं, कामिनीकुचतटमिव विहारालंकतं, सरोघर- 3 मिव कमलालयं, गान्धिकापणमिव सचन्द्र,स्वर्गमण्डलमिव [विबुधालङ्कतम् ], वाटिकास्थानमिव वृषास्पदं सदारम्भं सशिवं च लाटदेशलक्ष्मीललाटललामश्रीभृगुकच्छमियाय । 6 आस्यान्यास्योपमामेव लभन्ते यत्र सुभ्रवाम् । राकाशशाङ्कपद्मानि तेषां दास्यं तु विभ्रति ॥२६५ 8 प्राकारो ऽभ्रंलिहो यत्र संक्रान्तः परिखाम्बुनि । पातालनगरीशालमलं जेतुमना इव ॥२६६ रत्नान्याददिरे ऽनेन मद्नेहादिति मत्सरात । अम्बुधिः परिखाव्याजाद यत्र शालमवेष्टत ॥ २६७ 9 नमेति लक्षणे लोकैर्यत्र पेठे ऽक्षरद्वयम् । याचके तु समायाते स्वभ्यस्तमपि विस्मृतम् ॥ २६८० ६१९) तत्र च सा किंकर्तव्यमूढचित्ता 'कथं वा भवितव्यम्' इति चिन्तयन्ती यूथभ्रष्टा हरिणीव चश्वरमहेश्वरमण्डपं प्रविवेश । तदैव तया गोचरचयाँ निर्गतं साध्वीयुगलमदर्शि। तहष्टा 'महानुभावे 12 प्रधाने क्रियाकलापनिरते एते साध्व्यौ' इति चिन्तयन्त्या तया समुत्थाय वन्दिते । ताभ्यां धर्मलामं12 दत्त्वा 'कुतस्त्वम्' इति पृष्टा । तया 'विन्ध्यपुरादागता' इति विज्ञप्तम् । ततस्तस्या रूपलावण्यलक्षणानि निरीक्ष्य तञ्च तादृशगद्गदस्वरभाषितं च श्रुत्वा साध्योरनुकम्पा महती जाता । यतः, 15 "महतामापदं वीक्ष्य मोदन्ते नीचचेतसः । महाशया विषीदन्ति परं प्रत्युत सर्वदा ॥ २६९॥" 16 ताभ्यां भणितम् । 'यदि भद्रे, तव पुराभ्यन्तरे को ऽप्युपलक्षितो नास्ति तत आवाभ्यां सह समा गच्छ।' ततो 'महाननुग्रहः' इति तया वदन्त्या ताभ्यां सहागत्य महत्या भक्त्या प्रवर्तिनी प्रणता।तां दृष्ट्रा 18 18चिन्तितं प्रवर्तिन्या। 'अहो, एतस्या अतिकमनीयाकृतिः पुनरीदृश्यवस्था, तन्मन्ये कापीयं राजवंश्या राजकलत्रं वा, असावत्यन्तसुन्दरः सल्लक्षणशाली पार्श्वे सुतश्च ।' ततः प्रवर्तिनी तां तारां सुतसहितां सवात्सल्यमूचे । 'वत्से, समागच्छ मह्या सहेत्यादि।' तया प्रवर्तिन्या सा शय्यातरगृहे स्थापिता। शय्यातरेण च सा दुहितेव प्रतिपन्ना । स राजसूनुर्नित्यं विविधान्नवस्नपानादिभिरूपचर्यते । अन्यदा कियद्भि- 21 दिनैर्गतैस्तारा विगतश्रमा सुखोपविष्टा प्रवर्तिन्या भणिता । 'वत्से, सांप्रतं त्वया किं कर्तव्यम्' इति । तारया जल्पितम् । 'भगवति, यो मम प्रियतमः स समराङ्गणे विपन्नः । विन्ध्यावासपुरं कोशलराजेन 24 भग्नम् । समग्रो ऽपि परिजनः सर्वासु दिक्षु काकनाशं ननाश। सांप्रतं कोशलनरेश्वरो मम पत्यरी 24 प्रबलबलकलितो मम पुत्रस्तु बलरहितः, अतो मम नास्ति कापि स्वराज्यलक्ष्मीप्रत्याशा । अहमत्र पुनः प्राप्तकालं तत्करिष्ये येन भूयोऽपि न ममेहक्षा आपदः संपद्यन्ते । यद्भगवती मम समादेशं दास्यति 27 तदेवावश्यं करिष्ये।' प्रवर्तिन्योक्तम् । 'वत्से, यधेवं तव निश्चयस्ततस्ताराचन्द्रं सुतं प्रव्रज्यार्थमस्मदा-27 चार्याणां समीपे समर्पय । त्वं पुनरस्माकमन्तिके दीक्षां गृहाण । निगृहाण च निजं दुष्कर्म । एचं कृते सर्वस्यापि जनस्य नमस्या भाविनी। संसारवासदुःखस्यापि पर्यन्तो भविष्यति' इति तदाकर्ण्य तयापि 30 'तथा' इति प्रतिपन्नम् । तया तारया निर्मायया ताराचन्द्रस्तनुजः श्रीअनन्तजिननाथतीर्थे विचरतो 30 धर्मनन्दनाचार्यस्य व्रतायार्पितः । तेनापि यथाविधिना स प्रवाजितः । ततः कियति काले व्यतीते यौवनमाश्रितो राजसूनुमुनिः कर्मवशतोऽध्ययनालसो नित्यमेव कृपाणधनुर्गन्धर्वनृत्यतूर्यकृतचित्तप्रव33 त्तिरेव समभवत् । ततः स स्वयमेवाचार्यः पेशलवचोभिः सिद्धान्तानुयायिभिस्तथोपाध्यायेन साधुजने- 33 नापरैः श्रावकैश्च शिक्षितो ऽपि शैक्षो विलक्षमना बभूवन पुनस्ततः प्रत्यावृत्तः । यतः, स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुशिक्षितो ऽपि कापेयं कपिस्त्यजति नो यतः ॥२७० 36 ६२०) अत्रान्तरे धर्मनन्दनसूरयो बाह्यभूमिकामुपाजग्मुः। स च ताराचन्द्रोऽन्तेवासी गुरुमार्गा-38 नुगामी वनस्थल्यां स्वैरं मूषकान् क्रीडां कुर्वतो विलोक्य व्यचिन्तयदिति । 'क्रीडन्ति खेच्छया कस्यापि हि कुर्वन्ति नो नतिम् । न दुर्जनवचः शृण्वन्त्यहो धन्यतमा अमी ॥ २७१ ॥ 39 39 2) B विलगय्य. 4) Bhas a marginal gloss on सचन्द्र eto. like this : सह चन्द्रेण कर्पूरेण वर्तते सचन्द्रम् । नगरपक्षे सह सुवर्णेन वर्तते । वृषो देवेन्द्रः पुण्यं वृषभश्च । सदारम्भाऽप्सरा यन पक्षे सदा कदलीसहितम्, प्रधाना आरम्भा यत्र । शिव ईश्वरः, शिवो वृक्षविशेषः शिवं कल्याणम् ।; PB omit [विबुधालंकृतम्]; PDवाटिकास्थानकमिव; P सदृधाश्रय सदा वृषाश्रय सदारंभ; B ललामं श्री' 13) PB विध्यावासपुरा. 17) Bom. तां दृष्टा. 19) Pस्तसहितां शय्यातरगृहे स्थापिता,oom. प्रवर्तिनी etc. to तया and adds तारा ससुता between सा and शय्यतरगृहे: B however adds on the margin सवात्सल्य eto. to सा. 28) PB inter. निजं दुःकर्म and निगृहाण च. 30) P तया तयेति. 3) o inter. सिद्धान्तानुयायिमिः & पेशलवचोमिः, 36) नोवतः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy