________________
-II. § 24: Verse 116]
कुवलयमालाकथा २
1स मुक्तः ।' तेन सेनापतिना सदयेन स्थाणोः पञ्च रत्नान्यर्पयांचक्रे । तेन मित्रं विलोकमानेनैकस्मिन् 1 वनगहने दवलीसंदानितबाहुलतो नियमितचरणयुगः पोट्टल इव निबद्धो ऽधोमुखो वीक्षितः । तं 3 विगतबन्धं विधाय हाहारवं कुर्वाणः स्थाणुः सानुकम्पः प्रोवाच । 'मया रत्ननि पञ्च व्यानृत्य लब्धानि । 3 तव सार्ध रत्नद्वयं ममापि च । त्वं पुनर्मनसि विषादं मा विदधीथाः ।' इति भणित्वा स्थाणुना कान्तारपर्यन्तग्रामसीमां स समानिन्ये । तत्र तावदुपचारवृत्त्या स मायादित्यः कियद्भिरपि दिनैर्निर्व्यूढवणः 6 समजनि । चिन्तितं च मायादित्येन । 'यदयं ममेदृशचेष्टितस्यापि परोपकारीति । ततो मया किं 6 कर्तव्यम्, यन्मया मायाविना प्रथमं रत्नस्वीकारेण ततः कूपान्तर्नि क्षेपेणालीकवचोभिश्च वयस्यो विप्रतारितः, ततो मम नरके ऽपि न निवासः, तस्माद् ज्वलनं प्रविश्यात्मानं काञ्चनमिवाशुशुक्षणौ विमली9 करिष्ये ।' ततो ऽतीवमित्रवञ्चनालक्षणचिन्तासंतापपरायणश्चितानलं प्रवेष्टुं स्थाणुना ग्रामजनेन च 9 निवार्यमाणो ऽपि मायादित्यः समीहिवान् । ततो ग्राममहत्तरैरनेकैर्वाक्यैः प्रतिबोधितः । ततः स्वमित्रवचनसमुद्भूतपापनिराकरणाय स्थाणुना मित्रेणानुगम्यमानः सर्वाणि तीर्थानि लोकप्रसिद्ध्या समाराधयन् 12 स मायादित्यः समागत्येह समुपविष्टोऽस्ति । ततो मायादित्यः श्रीधर्मनन्दनगुरोर्मुखतः स्वं वृत्तान्त - 12 मवगम्य वभाण | ' यन्मया मायामोहितचेतसा स्वमित्रद्रोहिता कृता तद्पगमनाय प्रसादं विधाय प्रभो, प्रभो दयावास, सिद्धिनिवासभुवं प्रव्रज्यां मह्यं देहि ।' ततो भगवता धर्मनन्दनेन ज्ञानातिशयेन 15 विलोक्योपशान्तमायाकषायप्रचारः स मायादित्यः श्रीतीर्थनाथप्रणीतप्रतीतयथोक्तविधिना प्रवाजितः ।15 । इति मायायां मायादित्यकथा |
18
(२३) चारुचारित्रमलयाचलचन्दनेन गुरुणा श्रीधर्मनन्दनेन पुनरूचे ।
न वर्जयति लोभं यः क्रोधादिरहितो ऽपि हि । निमज्जति भवाम्भोधौ स कालायसगोलवत् ॥ १०६ 18 जीवाः संसारकान्तारे विवेकप्राणहारिणा । स्पष्टं लोभाहिना दष्टा जानते न हिताहितम् ॥ १०७ सलोमे मानवे सद्यो निर्मलापि गुणावली । विलीयते ऽग्निसंतप्ते लोहे तोयच्छटा यथा ॥ १०८ प्रचुरैर्नीरधिनीरैरिन्धनैर्धूमकेतनः । न तुष्यति यथा जन्तुर्घनैरपि धनैस्तथा ॥ १०९ लोभपरवशः प्राणी द्रव्यं नाशयति, मित्रं च हन्ति, दुःखाम्बुधौ निपतति च । पार्थिव, यथैष राशा विज्ञप्तं 'भगवन्, स कः पुरुषः, किमेतेन कृतम्' । समादिष्टं भगवता । 'यस्तव पृष्ठिभागे वामे 24 वास बस्योपविष्टोऽतिकृशशरीरः केवलमस्थिपञ्जर इव रूपेण मूर्ती लोभ इव । नरेश्वर, अमुना लोभा- 24 भिभूतेन यत्कृतं तदेकचित्ततया श्रूयताम् । तथा हि । इहैव जम्बूद्वीपे द्वीपे भरतक्षेत्रे मध्यमखण्डे
''
'पुरुषः
21
27
30
30
समस्ति नगरी सौवरामणीयकसंपदा । स्वः पुरस्तन्वती तक्षशिला मनसि लाघवम् ॥ ११० कपि शीर्षावली म्रवप्रव्याजेन भोगिराट्। सहस्रशीर्षः सौन्दर्य यस्या द्रष्टुमुपागतः ॥ १११ प्राकारः स्फाटिको यत्र परिखाम्बुनि बिम्बितः । भोगावतीनिरीक्षायै विशतीव रसातलम् ॥ ११२ सुजातिरम्याः सुशिवाः सदारम्भा वृषाश्रयाः । स्वभयाः स्वशना यत्रोद्याना इव जना बभुः ॥ ११३ प्रासादा यत्र राजन्ते महाराजतनिर्मिताः । क्रीडानिमित्तमायाता मेरोरिव कुमारकाः ॥ ११४ असंख्यात हरिख्यातां सदा जयविराजिताम् । यां पुरीं स्वःपुरी वीक्ष्य हियेवादृश्यतामगात् ॥ ११५ श्रीनाभेयपदस्थाने धर्मचक्रं मणीमयम् । श्रीबाहुबलिना यत्र सहस्रारं विनिर्ममे ॥ ११६ 33 यत्र शोभन्ते परमस्नेहलालसचेतसो जना अनगाराश्च सदा परमदारं सदारागपरं सदाहारसारं 33 विभविवृन्दं मुनिमण्डलं चेति । तस्याः पुर्याः पश्चिमदक्षिणयोरन्तराले दिग्विभागे समुच्चधान्यकूटाभिराम उच्चलाख्यो ग्रामः । तस्मिन् शुद्धवंशभवो धनदेवाभिधः सार्थपतिपुत्रः परिवसति । परैः सार्थ36 पतिपुत्रैः सह तस्य क्रीडां कुर्वतः क्रियानपि कालो व्यतिचक्राम ।
36
२४) स धनदेवः स्वभावत एव लोभदत्तचित्तः सततभेव वञ्चक शिरोमणिरलीकवचनभाषी परद्रव्यापहारी । ततस्तस्येदृशस्य तैः सार्थनाथतनुजैर्धनदेव इति नाम निराकृत्य लोभदेव इत्यभिधा विदधे ।
* 21
Jain Education International
21
For Private & Personal Use Only
10 ) PB om. तत: 11 ) PB गम्यमानस्तीर्था सर्व्वाणि लोक 17 ) PB omit गुरुणा श्री. 26 ) D तक्षसिला 28 ) B has (on भोगावती) amarginal gloss, नागपुरी 29 ) On. सुजाति ete. B has & marginal gloss: जातिगत्र मालती च । सुष्ठु शिवं कल्याणं येषां द्वि० शोभनाः शिवाः पुण्डरीका वृक्षाः सहकारा यत्र । सत्प्रधान आरंभो येषां ते तथा । सदारंभाः कदल्यो येषु ॥ सुष्ठु निर्भयाः शोभना हरीतक्यो यत्र । शोभनं अशनं भोजनं द्वि० ऽशना वृक्षविशेषा यत्र ॥ 31 ) B has a marginal gloss on असंख्यात etc. असंख्यातैर्हरिभिरचैः प्रसिद्धां - जय इंद्रपुत्रः सकसत्चिह्नवति कदापिनेत्यर्थः [?] 33 ) PB om. यत्र B has a gloss (on परं): परं केवलं अस्नेहमुनयः 38 ) Prepeats ( after गुरुजनमनुज्ञाप्य ) लोभदेव इत्यभिधा eto. ending with गुरुजनमनुज्ञाप्य
27
www.jainelibrary.org