SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ * 16 रत्नप्रभसूरिविरचिता [II. $ 13 : Verse 671रेवातीरं प्रति प्रेषितौ क्षत्रभटवीरभटौ। परं स्वर व्याधुट्य मानभटः कतिभिरपि स्वपुरुषैः परिवृतः 1 पित्रा वार्यमाणोऽपि पौरुषाभिमानितया स्थितः । 3 'द्विधापि लाभः संग्रामे शूरो मृतिमवैति चेत । स्वर्गशर्माथवा जीवेत्ततः श्रेयः श्रियः पदम् ॥' ६७ 3 इति स यावञ्चिन्तयन्नस्ति तावत्तत्र पुलिन्दस्य बलं प्राप्तमेव । ततस्तत्र तयोयुद्धं प्रवृत्तं, मानभटेन। मानवाहारूढेनाकर्षितखड्गरत्नेन तदलं सकलमप्यमञ्जि । ततः स गुरुप्रहारातॊ नियूंढपराक्रमः स्वपुरुषैः 6सह पितुः पथि गच्छतो मिलितः। अथ तो कमेण यान्ती नर्मदोपकण्ठे पर्यन्तग्राममेकमाश्रित्य दुर्गमं 6 तस्थतुः । सो ऽपि मानभटः कियद्भिर्दिनै रूढवणः संजज्ञे । १४) तत्र तयोस्तस्थुषोः कियानपि कालोन्यतिचक्राम । तत्रान्यदा वसन्तश्रीर्वनावन्यामवादरत् । सपल्लवश्रियो ऽभूवन् यस्याः संगान्महीरुहः॥ ६८ अशोका अपि कुर्वन्ति सशोका विरहिस्त्रियः । स्मरन्त इव चित्तान्तस्तत्तत्पादतलाहतीः॥ ६९ अनको.ऽपि हि यत्संगाद्धन्त हन्ति वियोगिनः । पुष्पत्रियव सर्वत्र तत्र मित्रबलं महत् ॥७० 12 किल माध्वीकगण्डूषोक्षितेन भृशरोषितः । स्पैगं विरहितं हन्ति केशरः केशरश्रिया ॥ ७१ 12 पलाशास्तु पलाशाढ्या: पलाशा इव रेजिरे । वियोगाकान्तनारीणामरीणाः प्राणितच्छिदे ॥ ७२ कङ्केल्लिशाखिनां शाखा नवपल्लववेल्लनैः । अञ्चलोत्तारणानीव पुष्पकालस्य तन्वते ॥७३ 15६१५) अथ स मानभटो ग्रामतरुणनरैः सह दोलायाधिरूढवान् । ग्रामजनेनोदितं 'यो यस्य 15 हृदयंगमस्तस्य तेन नाम गेयमेव ।' प्रतिपन्नं ग्राम्यपु षैः। एवं भणिते निजनिजप्रियाणां पुरस्तरुणपुरुषवर्गो गीतं गातुं प्रारमे। ततः को ऽपि गौरागी कोऽपि श्यामलाङ्गों को ऽपि तन्वङ्गी को ऽपि नीलोत्पलाक्षी 18 गायति। ततोदोलाधिरूढेन मानभटेन निजा जाया गौराङ्गयपि श्यामाङ्गीनामोच्चारेण गीता।एवं च श्यामाया 18 नाम गीयमानं श्रुत्वा तस्य प्रिया गौराङ्गी समधिकं धुकोप। ततोऽपराभिर्युवतिभिःसाहसितेति । 'सखि, तव रूपमप्रमाणं सौभाग्यभङ्गी च यत्तव पतिरन्यायाः श्यामाझ्या मनोवल्लभाया नामोत्कीर्तनमातनोति ।' ततः सा सौभाग्यवती गौरागी निक्षिप्तहृदयशल्येव क्षणं चिन्तयामास । 'अहो, मम प्रियेण सखीजन-21 स्यापि पुरतो मानोऽपि न रक्षितः। अहो, अस्य निर्दाक्षिण्यम् । अहो, निर्लजता । अहो, निःस्नेहता। येन प्रतिपक्षगोत्रग्रहणं कुर्वता महदुःखं प्रापितास्मि, ततो ममापमानितसौभाग्यलक्ष्म्या न समीचीनं 24 प्राणितम्' इति विचिन्त्य सा गौराङ्गी महिलावृन्दस्य मध्यान्निर्गमनोपायमिच्छति, परं न तदृष्टिवश्च-24 नावसरं प्राप्नोति । इतश्च, स्वप्रियागोत्रस्खलनश्रुतिसंतप्तचेतसः। तस्या दुःखमिव प्रेक्ष्य द्वीपमन्यं रविर्ययौ ॥ ७४ 27 कमलानि परित्यज्य मधुपाः कुमुदावलिम् । भेजुः प्रायेण नैका मधुपानां रतिर्भवेत् ॥ ७५ अस्तं गते दिनस्यान्तात् खगे विश्वप्रकाशके। कोशन्ति स खगानामसौहृदादिव दुःखिता ।। ७६ पर्यपूरि तथा विश्वमपि विश्वं तमोभरैः । यथा न लक्ष्यते लोकैस्तदा पाणिनिजो ऽपि हि ॥ ७७ सर्वा अपि क्षणादेव प्रस्यन्ते तमसा दिशः । इनाद्विना सपत्नेन को नाम न हि दुयते ॥७८ 30 अभूत्तमोमयं भूमितलं निखिलमप्यथ । राज्यं तमसि कुर्वाणे यथा राजा तथा प्रजा ॥ ७९ न जलं न स्थल नोच्चं न नीचं नयनाध्वनि । न समं नासमं सर्व तमसैकीकृत जगत् ।। ८० 33 तत ईहक्षे समये सा युवतिः सार्थमध्यतः कथंचिन्निर्गत्य मरणोपायं चिन्तयन्ती गृहमाजगाम । तत्र 33 सा श्वश्र्वा पृष्टा 'वत्ले, कुत्र ते पतिः। भणितं तया । एष आगत एव मम पृष्ठे लग्नः' इति वदन्ती सावशा वासवेश्म प्रविवेश । ततो ऽसावतिगुरुदुःसहप्रतिपक्षगोत्रवज्रप्रहारदलितेव जजल्पेदम् । 36 'आकर्णयत भो लोकपालका नीतिपालकाः। विना प्रियं निजं नान्यो मया चित्ते विचिन्तितः ॥ ८१ 36 परं न कृतमेतेन वरं प्राणप्रियेण यत् । यदसम्यन्तर्वयस्थानामपमानपदं कृता ॥ ८२ . इत्युदीर्य तयात्यन्तकोपया कण्ठकन्दले । अक्षेपि पाशकः प्राणान् विधृत्य तृणवद्रुतम् ॥ ८३ 39१६) इतश्च स मानभटस्तां रमणीगणमध्यस्थामप्रेक्षमाणो जाताशङ्कः स्वभवनमाजग्मिवान् । 39 तेन मातुः पार्श्वे पृष्टं 'यद्भवद्वधूः समागता किंवा नेति' । मात्रा जल्पितम् । 'यदत्र समागत्य वासभवने प्रविष्टा' इति समाकर्ण्य मानभटस्तत्रागम्य त्वरितमेव पाशं तस्याश्चिच्छेद । अथो सा जलेन संसिच्यमाना 42क्षणेन स्वस्थचित्ता समभवत् । भणितमनेन । 'प्रिये, किं केनापराद्ध, कथं कुपिता, किमिदं त्वया निर्नि-42 6) com. पर्यन्त. 12) माध्वीगण्डू'. 36) Pooni line स्वप्रिया etc. to चेतसः, P om. तस्या, B अस्या for तस्या. 31) FB प्रजाः. 33) 0 ईदृशे. 36) चितेऽतिचिंतितः । चिपि वितित:.39) B स्वभुवन 40) . वासभुको 41) 'स्तत्रागल्य, जलजेन 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy