SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ * 10 रसप्रभसूरिविरचिता [1. F 18 : Verse 611 पुनरेतत्, कोऽपि मम गोत्रं नाम च जानाति । अथवा कोऽप्येष दिव्यो मम शुभायतये दक्षिणाशामि- 1 मुखं मां प्रेरयति निष्कारणकरुणापरत्वेन । अतीन्द्रियज्ञानगोचरतया चालङ्घनीयवचनाः किल देवा मुनयश्च भवन्ति।' इति ध्यात्वा दक्षिणाभिमुखं गच्छन् गव्यूतिमतिक्रम्य कुमारोऽशेषान् दिग्विभागान् । यावद्विलोकयति तावदग्रतो ऽनेकपर्वतपादपश्वापदलतागुल्मगहनां महाविन्ध्याटवीं ददर्श। या च पाण्डवसेनेवार्जुनालंकृता, श्रीरिव महागजेन्द्रसनाथा, महापुरीव तुङ्गशालकलिता। चिन्तितं कुमारेण । 6'अवश्यं वशीकृतेन्द्रियग्रामः को ऽप्यत्र महर्षिर्महात्मा दिव्यज्ञानावलोकिताखिलपदार्थसार्थः परिव- 6 सति । यत्तस्य भगवत उपशमवतः प्रभावेन विरुद्धानामपि जन्तूनां परस्परमकृत्रिमं प्रेम संजातम् ।' एतश्चेतसि चिन्तयन् कुमारः कुवलयचन्द्रो यावत्किचिद्भूभागमुपसर्पति तावदनतिदूरे ऽतिस्निग्धबहलकिसलयविराजमान बहुद्विजकृतकोलाहलमसंख्यशाखासंकुलं वटपादपमपश्यत् । तं वीक्ष्य तामेव . दिशं प्रति चलितोऽचलापतिपुत्रः, क्रमेण च स वटवृक्षतलमलंचकार । ततो यावत्तत्र कुमारोऽस्ति तावत्तस्य तपोनियमशोषिताङ्गस्तेजसा ज्वलनिव, मूर्तिमानिव धर्मः, उपशमरसराजधानीव, निवास 12 इव चारित्रलक्ष्म्याः , केलिवनमिव सौम्यतायाः, मुनिः कोऽपि महात्मा दिव्यपुरुषमृगेन्द्रयोर्मध्य-12 स्थितश्चक्षुष्पथमायातः। ततस्तेन कुमारेण चिन्तितम् । 'यदिम साधुं सकलत्रैलोक्यवन्दनीयचरणारविन्दयुगलं प्रणिपत्य स्वस्याश्वापहारं पृच्छामि। केन हेतुनाहमपहृतः, को वैष तुरङ्गः।' इति चिन्तयन् 16 संप्राप्तः पृथुलशिलापट्टस्थितस्य महर्षेः संनिकर्षम् । मुनिना प्रोतम् । 'भो शशिवंशविभुषण कुवलय-15 चन्द्रकुमार, स्वागतं तव । वत्स, आगच्छ' इति । अथ तेन स्वनामगोत्रकीर्तनविस्मितमानसेन महता विनयेन प्रणतं मुनिपतेः क्रमकमलयुगलम् । भगवता सकलभवभयहारिणा सिद्धिसुखकारिणा धर्म18 लाभाशीर्वाद लम्भितः कुमारः। ततो मुनिसमीपस्थदिव्यपुरुषेण प्रसारितः ससंभ्रमं सुरपादपकि-18 सलयकोमलो माणिक्यकटकाभरणभूषितो वामेतरःकरः। ततो नृपतनुजेन करद्धयेन तस्य पाणितलं गृहीत्वेषद्विनतोत्तमाङ्गेन कृता प्रणतिः। मृगेन्द्रेण च बहलशिथिलकेसरधारिणा उद्वेल्लदीर्घतरला. 21लेन प्रशान्तश्रवणद्वयेन स्तोकमुकुलिताणानुमानितो राजतनयः । कुमारेण हर्षवशविकसन्मुदितान्त-21 स्निग्धधवलया दृशा हरिददृशे । उपविष्टश्च नातिदूरे मुनिपस्य । भगवता निगदितम् । 'कुमार, त्वयेति चिन्तितम् । 24 पृच्छाम्यहं साधुममुं कृतो मे केनापहारः क इवात्र हेतुः। को वायमश्वस्तदिदं निवेद्यमानं मया विस्तरतः शृणु त्वम् ॥' ६१ इति श्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते कुवलयमालाकथासंक्षेपे श्रीप्रधुम्रसूरिशोधिते कुवलयचन्द्रोत्पत्तितुरगापहारसाधुदर्शनकीर्तनो नाम प्रथमा प्रस्तावः ॥१॥ [अथ द्वितीयः प्रस्तावः] ६१) ततश्च दन्तद्युतिभिर्मुनीन्द्रस्तमासमूहं विदधविष्ठम् । 30 उवाच तत्संशयभेददम्भात् तद्बोधनार्थ वचनं सुधाभम् ॥१ जीवितं यौवनं लक्ष्मीलावण्यं प्रियसंगमः। सर्वेचलाचलं लोके कुशाग्रजलबिन्दुवत ॥२ दुहृदः सुहृदो ऽपि स्युः सुहृदो ऽप्यसुहृत्तमाः। मनीषी तेषु सर्वेषु ममतां कः करोति तत् ॥३ एक एव भवेज्जीवः सुखी दुःखी च जायते । एक एवानुते मृत्युं शिवं यात्येक एव हि ॥४ 33 अय॑ते कर्मणा राज्य हार्यते ऽपि च कर्मणा । विद्वान् विना न को ऽप्यस्ति कर्मणो हन्ति मर्म यः॥५ अभाग्यादर्जितापि श्रीः क्षयं याति क्षणादपि । घनाघना घनालीव दुर्दान्तमरुता हता॥६ 36 अविषह्याणि सह्यन्ते नरके ऽत्र शरीरिभिः । दुःखान्युद्धषितं देहं येषां श्रवणतो भवेत् ।।७ 36 कशापाशाङ्कशादीनामाबाधाःस्वस्वकर्मणा । सहन्ते नित्यशो हन्त तिर्यक्त्वे ऽपि हि देहिनः ॥८ वियोगरोगसंतापभूपकोपादिवेदनाः। भवे भवन्ति भविनां मानवे ऽपि नवा नवाः ॥९ 1) 0 उपशमप्रभावेन. 9) PB किशलय. 10) Pinter. स & च. 11) og चारित्रलक्ष्मीनिवासमिव for निवास इव चारित्रलक्ष्म्याः - 12) P केवलीवनमिव B केलीवन. 14) P वस्याऽपहार, og इति विचिन्त्य संप्राप्तः पृथुलशिलातलस्पस्य महर्षेः समीपम् ।। 16) P अथ तेन नामगोत्रः की. 18) B कुमारः । तेन दिव्यपुरुषेण. 27)PB कीर्तननाम. 29) PB add ओं अई ।। before ततश्च eto., B on मुनीन्दुस्तमः . 30) PB तच्छंशय. 32) सुहृदो tor दुईद:- 33) og. भो जीवः. 34) Bog सिद्धान् for विद्यान्: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy