SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ तीर्थकर महावीर इससे भारतवर्ष के ग्राम, आकर, नगर, खेट, कर्वट, मंडव, द्रोणमुख, पट्टन, और आश्रम में रहने वाले मनुष्य, चौपाये तथा आकाश में गमन करनेवाले पक्षियों के झुण्ड, ग्राम्य और अरण्य में रहनेवाले त्रस जीव, तथा बहुत प्रकार के रुक्ख', गुच्छ', गुल्म, लता, वल्लि, तृण, ( पष्ठ २८७ की पादटिप्पणि का शेषांश ) तथा 'विरसमेह' त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते 'खारमेह' त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह' त्ति करीष समानरस जलोपेतमेधाः, 'खट्टमेह' त्ति क्वचिद् दृश्यते तत्राम्लजला इत्यर्थः, 'अग्निमेह' त्ति अग्निवद्दाहकारिजला इत्यर्थः, विज्जुमेह, त्ति विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपात कार्यकारिजलनिपातवन्तो वा 'विसमेह' त्ति जनमरणहैतुजला इत्यर्थः, 'असणिमेह' त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थ जलत्वेन वा, वज्रमेघाः 'अपियणिज्जोदग' ति अपातव्यजलाः 'अजवणिज्जोदए' ति क्वचिद् दृश्यते तत्रायापनीयंन यापन प्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणा परिणामसलिल' त्ति व्याधयः-स्थिराः कुष्टादयो रोगाः-सद्योघातिनः शूलादयस्तजन्याया वेदनाया योदीग्णा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवं विधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः 'चंडालनिलपहयतिक्खधारानिवायपउर' ति चण्डानिलेन प्रहतानां तीक्षणानांवेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं । -भगवतीसूत्र सटीक, पत्र ५५६. १-रुक्खे त्यादि तत्र वृताः-चूतादयः वृक्षों के नाम जम्बूद्वीप प्रज्ञप्ति में भी आते हैं। तीर्थकर महावीर भाग १ पृष्ठ ७ की पादटिप्पणि में हम उनका उल्लेख कर चुके हैं। ३-गुच्छा:-वृन्तकी प्रभृतयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001855
Book TitleTirthankar Mahavira Part 2
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak Mumbai
Publication Year1962
Total Pages782
LanguageHindi
ClassificationBook_Devnagari, Biography, History, & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy