SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (३४) भगवान् जब गर्भं में थे, तब उनकी माता ने रात को पार्श्व में सरकता हुआ काला सर्प देखा । स्वप्न देखते ही उनकी नींद खुल गयी । उन्होंने यह बात जब महाराज से कही तो महाराज ने कहा - " आप महातेजस्वी महागुणी एवं महाज्ञानी पुत्र को जन्म देनेवाली हैं । अतः आपको बड़ी सावधानी से गर्भ की रक्षा करनी चाहिए ।" ( पृष्ठ ३३ की पादटिप्पणि का शेषांश ) विशेषणं तु पुरुष एव प्रायस्तोर्थंकर इति ख्यापनार्थम् । पुरुषैर्वा आदानीयः -- आदानीयज्ञानादिगुणतया पुरषादानीयः ( पत्र २७० - २ ) - पवित्रकल्पसूत्र, पृथ्वीचन्द्रसूरिप्रणीत कल्पसूत्र टिप्पनकम् पृष्ठ १७ (आ) पुरुषाणां मध्ये आदानीयः, आदेयो ग्राह्यनामा पुरुषादानीय इति पूज्याः पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्चादेयवाक्यतया पुरुषादानीयः । } - कल्पसूत्र, सन्देह - विषौषधि - टीका, पत्र ११६ (इ) पुरिसादारणीए त्ति पुरुषादानीयः पुरुषश्चासौ पुरुषाकार वत्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः - पुरुषप्रधान इत्यर्थः, पुरुष विशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थं पुरुषैर्वादानीयो ज्ञानादिगुरणतया स पुरुषादानीयः । - कल्पसूत्र- किरणावलि, पत्र १३२-१ ( उ ) पुरुषश्वासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः । - कल्पसूत्र, सुबोधिका टीका, सूत्र १४६, पत्र ३६६ (ए) पुरुषाणां मध्ये आदानीयः - आदेयः पुरुषाऽऽदानीयः — भगवतीसूत्र, अभयदेवसूरी की टीकः भाग १, शातक ५, उद्देशा ६, पत्र २४८ - २ (ओ) मुमुक्षूणां पुरुषाणामादानीया आश्रयणीयाः पुरुषाऽऽदानीयाः । महतोऽपि महीयांसों भवन्ति । - सूत्रकृताङ्ग, १ श्रु, अ ६, पत्र १८६ - १ Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001854
Book TitleTirthankar Mahavira Part 1
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak Mumbai
Publication Year1960
Total Pages436
LanguageHindi
ClassificationBook_Devnagari, Biography, History, Story, N000, & N005
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy