SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ २० ] बंधविहाणे मुलपयडिठिइयो [जघन्योत्कृष्टस्थितिबन्धाल्यबहु० (अष्टादशे पृष्ठे प्रदर्शनीया पञ्चाशत्स्थितिबन्धस्थानान्याश्रित्याध्यवसायस्थानानामसत्कल्पनया स्थापना) जघन्यस्थितिबन्धादारभ्य नवस्थानात्मका यथोत्तरपल्पल्योपमाऽसंख्येयभागाः । । द्वितीयः। तृतीयः चतुर्थः पञ्चमः पप: १० २ प्रायः जघन्यस्थितिबन्धाऽऽत्मकं प्रथमं | स्थानम --------------→ समयोत्तरं द्वितीय स्थानम→ १४४ १६ ६४० 3 । ४८ द्विसमयोत्तरं तृतीयं स्थानम्-> एवम् उत्तरत्रापि, ४० ४ . १६.२ । ३८४ २3 ५० २४ । ४२ अपादश-विंशत्या याः प्रथमादिस्थितिबन्धस्थानहेतुभूताध्यवसायसंख्याः । २५ ४३५२ १२० २४० 13५ ४४ Y3 प्रतिपल्योगमासंख्येयभागं यावद् जायमानविशेषस्य वृद्धिः ----- द्वाभ्यां चतुर्भिः अभिः पोडपभिः द्वात्रिंशद्भिः चतुःषषिभिः तदेवं दर्शितं चतुर्दशजीवभेदेषु संक्लेशविशुद्धिस्थानानामप्यल्पबहुत्वम् । सम्प्रति चतुर्दशजीव. भेदेष्वेव सविशेषभेदप्रमेदानधिकृत्य जघन्योत्कृष्टस्थितिबन्धाल्पबहुत्वं गाथा पञ्चकेनाह सबऽप्यो ठिइबंधो जइणो डहगे तो असंखगुणो । वायरपज्जस्स तो समत्तसुहुमस्स अमहियो ॥७॥ एग्राउ विसेसऽहियो कमा अपज्जत्तवायरियराणं । सुहमियराज्जाणं परमो पज्जसुहमियराणं ॥८॥ पज्जत्तस्स कणिट्ठो तो अपज्जस्सऽणू तो परमो । तो पज्जत्तरस परो कमसो बेइंदियस्स भवे ॥६॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy