SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अध्यवसायस्थानाल्पबहु०] प्रथमाधिकारे स्थितिबन्धस्थानद्वारम् [१६ सर्वेऽपि स्थितिबन्धाध्यवसाया असंख्यलोकाकाशप्रदेशराशितुल्या एव, तत्कुत एकस्थितिबन्धे तबन्धहेतुभूता अध्यवसाया अनन्ता लभ्येरन् ? न कुतश्चिदपीत्यलं विस्तरेणेति ।।५।६॥ चतुर्दशजीवस्थानेषु स्थितिबन्धस्थानाऽध्यवसायस्थानाल्पबहुत्वादीनां यन्त्रम् क्रमः । चतुर्दशजीवस्थानानि स्थितिबन्धस्थानानाम् अल्पबहुत्वम् प्रमाणम् अध्यवसायस्थानाना___ मल्पबहुत्वम् स्तोक० पल्योपमस्य असं० भाग० असंख्येयगुण० संख्येयगुण अपर्या० सू० एकेन्द्रिय अप० बादरैकेन्द्रियः पर्याः सूक्ष्मैकेन्द्रिय० पर्या० बादरैकेन्द्रिय० | अप० द्वीन्द्रियः असंख्यगुण संख्येयभाग० पर्याः द्वीन्द्रिय० संख्येयगुण अप० त्रीन्द्रिय० पर्याः त्रीन्द्रिय० अप० चतुरिन्द्रिय० १० पर्याः चतुरिन्द्रिय ११ अप० असंज्ञिपञ्चे पर्याप्त० असंज्ञिपञ्चे १३ अपर्याप्त-संज्ञिपञ्चे अन्तःकोटाकोटी सागरोपम० देशोन ३० कोटाकोटिसागरोपमादि० १४ पर्याप्त-संज्ञिपञ्चे० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy