SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ * आयुर्वर्जसप्तमूलप्रकृतीनां स्थितिबन्धवृद्धयादेरेकजीवाश्रयान्तरप्रदर्शकं यन्त्रम् * कस्य सत्पदस्य ? जघन्यान्तरम उत्कृष्टान्तरम् असंख्यगुणहाने - अन्तमुहूर्तम् देशोनापार्घपुद्गलपरावर्त० असंख्यगुग्गवृद्धः - एकसमयः असंख्य भागवृद्धिहान्यो: अन्तर्मुहर्तम् संरव्येयभागगुणवृद्धिहानीनाम् : असंख्येयपूरलपरावत० मार्गणास्थानानि पदानि जघन्यान्तरम् मनुष्यौव-तत्पयाप्त-मानुषी-सर्वमनोवचोभेदी-दारिककाययोग-स्त्री- असंख्यगुणवृद्धः अन्तर्मुहूर्तम्, -नपूसंकवेद-मनःपर्यवज्ञान-संयमौघ-सामायिक-छेदोपस्थापनीयेषु- शेषवृद्धिहानिसत्पदानाम् ओघवत्, अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयो: सर्वे , " अन्तमुहूर्तम् , कार्मणा-ऽनाहारकमार्गणास्थानयो: अन्तरं नास्ति, शेषसर्वमार्गणास्थानेषु " " " , अोघवत्, उत्कृष्टान्तरम् ___मार्गणास्थानानि पूर्वकोटिपृथक्त्वम् मनुष्योध-पर्याप्तमनुष्य-मानुषीलक्षणमार्गणास्थानत्रये ३ एकजीवाश्रयदेशोनोत्कृष्ट- पञ्चेन्द्रियौघ-तत्पर्याप्त--त्रसौध-तत्पर्याप्त-पुरुषवेद-मति--श्र ता-ऽवधि-मनःपर्यवकायस्थितिः ज्ञान-चक्षुर्दर्शना-ऽवधिदर्शन-संयमोघ-सम्यक्त्वोध-क्षायिक-संज्या-ऽऽहारकेषु १६ पचमनोयोगभेद-पञ्चवचोयोगभेद-काययोगौधौ-दारिककाययोग-स्त्री-नपुसकअन्तर्मुहूर्तम् वेदा-ऽपगतवेद क्रोधादिकषायचतुष्क-सामायिक-छेदोपस्थापन-शुक्ललेश्यो-पश-- मिकसम्यक्त्वेषु. अचक्षुर्दर्शन-भव्यमार्गरणयो: ओघवत् असंख्ययेया: पुलपरावताः प्रत्येकम् संख्यगुणभागवृद्धिहानिसत्पदानां प्रत्येकम्/ असंख्यगुणवृद्धिहान्योः तिर्यगत्योघ-काययोगौघ-नए सकवेद-मत्यज्ञान-श्रुताज्ञाना-संयमा-ऽचक्षुर्दर्शनभव्या-ऽभव्य-मिथ्यात्वा-ऽगंशिमार्गणास संख्येयगुणवृद्धिहान्योः पूर्वकोटिपृथक्त्वम्, संख्येय भागवृद्विहान्यो स्त्वन्तर्मुहूर्तम् । देशोनोत्कृष्टकायस्थितिः तिर्यक्पञ्चन्द्रियौघ-तत्पर्याप्त तिरश्ची-पञ्चेन्द्रियौघ-तत्पर्याप्त--त्रसौघ-तत्पर्याप्तस्त्री-पुरुषवेद-चक्षुर्दर्शनमार्गणासु -- पाहारिमार्गरणायाम् के अन्तर्मुहूर्तम् सर्वविकलेन्द्रिय भेद-सूक्ष्मसम्परायसंयममार्गणासूअन्तरमेव न भवति कार्मणा-ऽनाहारकमार्गणयो: अन्तर्मुहूर्तम् शेषनरकगत्योघादिनवतिमार्गणास असंख्यभागवृद्धिहान्योः-अन्तर्मुहूर्तम् । अपगतवेद सूक्ष्मसम्परायसंयम-कार्मणा-ऽनाहारकवर्जसर्वमार्गणासु १६६ ॐ संख्येयभागवृद्धिहान्योरेवाऽन्तर्मुहूर्तम्, न तु संख्येयगुणवृद्धिहान्योः, तयोरेतासु दशमार्गणास्वसत्पदत्वादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy