SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ___ * आयुर्वर्जसप्तमूलप्रकृतीनां स्थितिबन्धवृद्धयादेरेकानेकबन्धकनिष्पन्नभङ्गविचययन्त्रम् * कुत्र मार्गरणादौ ? ध्र वा-ऽध्र वपदविभागः भङ्गकाः सर्वनरक-सर्वदेव सर्वपञ्चन्द्रियतिर्यग्भेदा-ऽपर्याप्तत्रस-वैक्रिय- यग्भदा-ऽपयाप्तत्रस-वक्रिय अवस्थानपदं १ ध्र वम्,असंख्यभाग संख्यभाग वस्था योग-विभङ्गज्ञान-देशसंयम-तेजोलेश्या पद्मलेश्या क्षायोपश ७२६ मिकसम्यक्त्वेषु संख्यगुणवृद्धिहानय इति ६ पदान्यध्र वारिण च तियंग्गत्योघौ-दारिकमिश्र-कार्मणयोग मत्यज्ञान-श्रुताज्ञाना. असंख्यभागवद्धिहानी अवस्थानपदं च ३ ध्रव० ऽसंयम-कृष्ण नील कापोतलेश्या ऽभव्य-मिथ्यात्वा -संश्यऽनाहारकेषु-- संख्येयभागगुणवृद्धिहानय इति ४ अध्र व० मनुष्यौघ-तत्पर्याप्त-मानुषी पञ्चेन्द्रियौघ तत्पर्याप्त प्रसौघ- असंख्येयभाग-संख्येयभाग संख्येयगुणा-ऽसंख्यगुणतत्पर्याप्त-पञ्चमनोयोग पञ्चवचोयोग मत्यादिचतुर्ज्ञान-संयमौघ- वृद्धिहानयोऽवक्तव्यमिति ६ पदान्यध्र वारिण, १६६८३ चक्षुर्दर्शना-ऽवधिदर्शन शुक्ललेश्या-सम्यक्त्वौध क्षायिक मंजिषु २८ अवस्थानपदं १ ध्र वम्। अपर्याप्तमनुष्य वैक्रियमिश्रा-ऽऽहारक-तन्मिश्रयोग- परिहार- असंख्येयभाग-संख्येयभाग-संख्येयगुणवृद्धिहान्य २१८६ दिशुद्धिकसंयम मिश्रदृष्टि सास्वादनमार्गणासु- ७ वस्थानलक्षणानि ७ पदान्यध्र वाणि, सवैकेन्द्रियभेद सर्वसाधारण वनभेद पर्याप्तबादरभेदवर्जगृथिव्य- असंख्यभागवृद्धिहानी अवस्थानपदं चेति प्तेजोवायुसर्व भेद-वाघ प्रत्येकवनौष-तदपर्याप्तभेदेषु - ४१ | ३ पदानि ध्र वारिण, विकलेन्द्रियसत्कसर्वमार्गणास्थानेषु - अवस्थितपद १ ध्र वम, असंख्य भाग संख्यभाग वृद्धिहानय इति ४ पदान्यध्र वारिण, पर्याप्तबादरेषु पृथिव्यप्से जोवायू भेदेषु पर्याप्तप्रत्येकवने च ५। असंख्यभागवृद्धिहानी - इति स्थानपदं तु १ध्र वम्, प्रोघतः, काययोगीघो-दारिककाययोगा ऽचक्षुर्दशन भव्या- संख्येयभाग संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानयोऽऽहारकमार्गणासु च ऽवक्तव्यं च ७अध्र व० असंख्यभागवृद्धिहानी, २१८७ अवस्थित पदं चेति ३ ध्रव० स्त्रीवेद-पुरुषवेद सामायिकसंयमेष - अष्टविधवृद्धिहानयोऽध्र व० अवस्थितं ध्रुवम् ६५६१ संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानय नपुसकवेद-क्रोध-मान माया लोभ कषायेषु- | इति ६ अध्र व ० असंख्येयभाग वृद्धिहानी अव स्थितपदं चेति ३ ध्रुव० ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्मणाम् -- संख्येयभाग गुणवृद्धिहान्यवस्थाना-ऽवक्तव्यपदानि ७२८ अपगतवेद ६ अध्र वा मार्गणा- वेदनीय-नाम-गोत्रकर्मणाम् संख्येयभागगुणाऽसंख्ये यगुणवृद्धिहान्यवस्थानायाम् ऽवक्तव्यपदानीति ८ प्रध्रुव०। [अध्र व० ६५६० मोहनीयकर्मणः संख्येयभागवृद्धि-हानी अवस्थाना-ऽवक्तव्ये च ४ ८० छेदोपस्थापनसंयममार्गणायाम् ---- अष्टविधवृद्धिहानयोऽवस्थित चेति ६ अध्रुव० १९६८२ सूक्ष्मसम्परायसंयममार्गणायाम् -- संख्येयभागवृद्धिहानी अवस्थितं चेति ३अध्र व० २६ । औपशमिकसम्यक्त्वमार्गणायाम् -- अष्टविधवृद्धिहानयोऽवस्थाना-ऽवक्तव्यपदे चेति १० पदान्यध्र वारिण । ५६०४८ • यद्वा मार्गणाद्वये सयमुझं परिहारे' इत्यादि (गाथा-२८४) ग्रन्थोऽनुसर्तव्यः, एवमेव भूयस्कारेऽपीति । लोभकषाये मोहनीयकर्मणोऽवक्तव्यस्थितिबन्धस्य सद्भावात्तस्याऽध्रुवत्वाच्च भङ्गा प्रोघवत् २१८७ ज्ञेयाः । www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy