SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ श्रो घ तः मा गं गा स्था षु आयुर्वर्जसप्तमूलप्रकृतीनामसंख्य भागादिस्थितिबन्धवृद्ध्यादिस्वामित्वप्रदर्शकं यन्त्रकम् कस्य पदस्य ? असंख्य भागवृद्धिहान्यो:संख्येय भाग वृद्धिहान्यो :संख्येयगुणवृद्धिहान्यो:असंख्यगुणवृद्धेः- श्रसंख्यगुणहाने:--- असंख्यगुणवद्धिहान्यो: शेष त्रिविधान्यतमवृद्धिहा निसत्पदयोः * Jain Education International के स्वामिनः ? गिगतजीवान् विहाय संसारस्था अन्यतमजीवाः । संसारस्था अन्यतमत्रसजीवाः, न तु स्थावराः । स्वस्थाने संज्ञिनः परस्थानेऽसंज्ञिपञ्चेन्द्रियाद्याश्च । मार्गणासु– श्रसंज्ञिमार्गणायाम् - उपर्युक्तशेषसर्वमार्गणासु- - • प्रपतदुपशमकाः, श्रेणी यथास्थानं मृत्वा देवतयोत्पन्ना भवप्रथमसमयदेवाश्च । श्ररिंग समारोहन्त उपशमकाः क्षपकाश्वानिवृत्तिबादरगुणस्थाने । यत्र पदद्धयं सत् तत्रौघवत्, केवलम् - मनुष्योघ- तत्पर्याप्त मानुषी सर्वमनभेदी -दारिकयोग-स्त्रीक्लीववेदा ऽपगतवेद-मनः पर्यवज्ञानसंयमौघसामायिक छेदोपस्थापनमार्गणासु भवप्रथमसमयस्था देवा न वक्तव्या: । अपगतवेद-सूक्ष्मसम्परायसंयमयोः प्रपतदुपशमकास्तत्तद्वृद्धिस्वामिनः, रिंग समारोहन्त उपशमका क्षपकाश्च यथास्थाने तत्तद्घानिस्वामिनः । • तिर्यग्गत्योघ - सौघ - काययोगीघ- नपुंसक वेद--कषायचतुष्क--मत्यज्ञानश्रुताज्ञाना-चक्षुर्दर्शना- प्रशस्तलेश्यात्रिक-भव्या-भव्य-- मिथ्यात्वासंज्ञयाऽऽहारकमार्गणासु ( मार्गणाप्रविष्टजीवा ) श्रोधवद्बन्धकाः । दोषनरकगत्योघादिमाग़ रणासु तत्र प्रविष्टान्यतमजीवाः, केवलमपर्यासत्र सकायादिमार्गणासु यथासम्भवं द्वीन्द्रिय-त्रीन्द्रियादिवर्जा इति । • आयुर्वर्जसप्तमूलप्रकृतीन मसंख्य भागादिस्थितिबन्धवृद्ध यादीनामेकजीवाश्रयकालप्रदर्शकं यन्त्रम् कुत्र मार्गणादौ ? श्रोत: मनुष्योध-तत्पर्याप्त मानुषी सर्व मनोव चोभेदो-दारिककाययोग स्त्री-पुंसक वेद - मनः पर्यवज्ञान- संयमीघ-सामायिकछेदोपस्थापन संयमेषु कार्मरणकाययोगा-ऽपगतवेद-सूक्ष्मसम्परायसंयमा-नाहारक २० ४ १ * कस्य सत्पदस्य ? असंख्यगुणहाने:शेषवृद्धयादिसतानाम्असंख्य गुणवृद्ध शेषवृद्धिहानिसत्पदानाम्- ओघवत् For Private & Personal Use Only जघन्य कालः समय: 21 सर्ववृद्धिहानिसत्पदानाम्- समयः संख्येयगुणवृद्धिहान्यो:शेषवृद्धिहानिसत्पदानाम् सर्व वृद्धिहानिसत्पदानाम् ओघवत् 31 उत्कृष्टकालः समयः २ समयौ समय: श्रोघवत् समय: श्रोधवत् " www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy