SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ वेद-संयमादिमार्गणास्थानेषु] . वृद्धयधिकारेऽल्पबहुत्वद्वारम् [ ६१३ घल्पबहुत्वमेव सम्पद्यते, तथा च प्रस्तुताल्पबहुत्वमपि निर्विशेषेण भूयस्कारायल्पबहुत्ववद्योज्यम् । तत्तवद्धयादीनां विशेषेण तु तदागमाविरोधेन बुद्धयोपपादनीयं मनीषिभिरिति ।। ८३५।। अथ सामायिक-छेदोपस्थापनसंयममार्गणयोराहसामाइय-छेएसु सत्तण्ह असंखगुणिअबढीए । थोवाऽथि बंधगा तो पज्जत्तणरब विण्णेया॥८३६॥ (प्रे०) “सामाइयछे एसु” इत्यादि, सामायिक-छेदोपस्थापनसंयमलक्षणमार्गणाद्वये प्रत्येकमायुर्वर्जानां सप्तानां कर्मणामसंख्यगुणवृद्धः स्तोका बन्धकाः सन्ति, वक्ष्यमाणपदेभ्य इति गम्यते । "तो" ति तस्मात्पुनः पर्याप्तनरमार्गणावयथोत्तरं संख्येयगुणा विज्ञेयाः। तद्यथास्तोकेभ्योऽसंख्यगुणवृद्धेर्बन्धकेभ्योऽसंख्यगुणहानेर्बन्धकाः संख्येयगुणाः, तेभ्यः संख्येयगुणवृद्धिहान्योरेकैकस्याः संख्ये वगुणा बन्धकाः, तयोरन्यतरस्या बन्धकेभ्यः संख्येयभागवृद्धिहान्योरेकैकस्याः संख्येयगुणा बन्धकाः, तयोरन्यतरस्या बन्धकेभ्योऽसंख्येषभागवद्धिहान्योरेकैकस्या बन्धकाःसंख्येयगुणाः, तयोरन्यतरबन्धकेभ्योऽवस्थानबन्धकाः संख्येयगुणाः। इदमत्र हृदयम्-पर्याप्तमनुष्यादिमार्गणावत् प्रस्तुतमार्गणाद्वये प्रविष्टजी पराशेः संख्येयत्वेनान्यबहुत्वमप्यसंख्येयगुणवृद्धयादिवन्धकानां सर्वथा पर्याप्तमनुष्यादिमार्गणावत् प्राप्यते, यद्यप्येवं तथाप्यत्र मार्गणाद्वये पृथगभिधानमत्राऽवक्तव्यपदस्यासचेनाद्यपदेऽसंख्येयगुणवृद्धवन्धका स्तोकत्यदर्शनार्थमिति ।। ८३६ ॥ अथ सूक्ष्मसम्पगपसंयममागेणायामाहसुहुमे सव्वत्थोवा वड्ढीए हुन्ति ताउ हाणीए। णेया संखेज्जगुगा तोऽवट्ठाणस्स संखगुणा ।। ८३७ ॥ (प्रे०) “सुहुमें' इत्यादि, सूक्ष्मसंपरायसंयमे वन्यप्रायोमानां मोहनीपायुर्वर्णानामेकैकस्य "वहोए" त्ति संख्येय नागवद्धि हानिवर्जान्यविधवृद्धि हानीनामसत्त्वेन संख्येयभागवृद्धर्बन्धकाः सर्वस्तोका भवन्तीत्यर्थः । "ताउ” त्ति तेभ्यः "हाणोए'त्ति संख्येवभागलक्षणायाः स्थितिबन्धहानेबन्धकाः संख्येयगुणा ज्ञेयाः । “तोऽवट्ठाणस्स संखगुणा"इति सुगमम् । भावना तु प्रथमपदे प्रपतदुपशमकानाम् , द्वितीयपदे श्रेगिमारोहतामुपशमकानां क्षाकागांच, तथा चरमपदे त्वरस्थानस्यैकजीवाश्रयोत्कृष्टकालस्यान्तमुहूर्तत्वेन दीर्घकाउसञ्चितानांश्रेणि समारोहतां प्रपततांच क्षपकोपशमकजीवानां लाभायथोत्तरं संख्येयगुणत्वोपपादनेन कर्तव्येति ॥ ८३७ ॥ अथौपशमिकसम्यक्त्वमार्गणायामाहथोवाऽवत्तवस्सुवसमम्मि सत्तण्ह बंधगा णेया। तत्तो संखेज्जगुणा असंखगुणवडि ढहाणीणं ॥८३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy